पृष्ठम्:चम्पूभारतम्.pdf/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
चम्पूभारते

पञ्चधा प्रवहन्तीना पवनात्मज एव स ।
कौरवक्रोधसिन्धूना क्रमात्सगमभूरभूत् ॥८४॥

हत्य्नन्तमट्टकविक्रृतौ चम्पूभारते प्रथम स्तबक।


 पञ्चधेति । स प्रसिद्ध पवनात्मजो भीम एव पञ्चवा पङ्चकार प्रवहन्तीना कौरवाणा दुर्योधनादीना क्रोधा एव सिन्धवो नद्यस्तासा क्त्रमात्प्रायेण सगमभूर्मेलनदेशोऽभूत्। युधिष्ठिरादीना भीमबलव्यपाक्ष्रयत्वात्तद्विषयक्रोधानामपि भीम एव पर्यवसानमभूदित्यर्थ ॥ ८४ ॥

इति क्षीसदाशिवपदारविन्दवन्दनानन्दसान्द्रस्य कुरविकुलचन्द्रस्य

रामकवीन्द्रस्य कृतौ चम्पूभारतव्यारयाने लास्याभिख्याने

प्रथम स्तबक ।