पृष्ठम्:चम्पूभारतम्.pdf/४१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

,

कुरुचमूपतिबाणविदारितादुदपतन्मणय करिमस्तकात् ।
सुतवितीर्णनिजास्पददुर्दशा घुमणये विनिवेदयितु किळ ॥ ८ ॥
अनेकधा दत्तबि[१]लास्यबाणैररातिखेटावलिराबभासे ।
भीव्रीडखेदावकराद्रृहीतु पृथक्तयासून्यमचा[२]लिनीव,॥ ९ ॥
तदनु बाणगणैर्घुमणे सुतो धृतविपत्ति स पत्तिकदम्बकम् ।
अतिविषादि निषादिकुल व्यधाद्यमपुरीपथिकान्रथिकानपि ॥ १० ॥
अग्रेसर कर्णहुतेषु कश्चिद्भट प्रविष्टो रविरन्ध्रमार्गम्।
निलिम्पचाटु[३]क्ष्रुतिपुष्टदेहो निर्गन्तुमीष्टे स्म[४] न किचिदुच्चै ॥ ११ ॥
,


 कुर्विति । कुरुचमूपतिना कर्णेन बाणै विदारितात् पाटितात् करिण पाण्डवगजाना। मस्तकात् शिरस इति जातावेकवचनम् । मणय मुक्ताफलानि घूम णये सूर्याय सुतेन त्वत्पुत्रेण कर्णेन वितीर्णा दत्ता निजाना स्वीयाना आस्पदाना निवासाना गजशिरसा दुर्दशा पाटनात्मिकाम्। ‘विदीर्ण’ इति पाठे पाटितानामित्यास्पदविशेषणम् । विनिवेदयितु विज्ञापयितुम् । किलेति सभावनायाम्। उदपतन् उत्थितवन्त । उत्पूर्वात्पतते कर्तरि लड्। द्रुत विलम्बितम् ॥ ८ ॥


 अनेकधेति । अस्य कर्णस्य बाणै अनेकधा बहुप्रकार दत्तानि कृतानि बिलानि यस्या तथोक्ता अरातीना शत्रूणा सबधिनी खेटावलि फलकपङ्क्त्ति । भी भय व्रीड लज्जा खेद दु ख एतत्रयमेव अवकर तुषधूल्यादिपुञ्ज तस्मात् पृथक्तया पार्थक्येन असून् प्राणान्गृहीतु यमस्य कालस्य चालिनी सानेकरन्ध्रवर्तुळवैणवय न्त्रविशेष इवेत्युप्रेक्षा । आबभासे रराज । भासते कर्तरि लिट् । अत्र मृतकालिक भयलज्जाखेदाना प्राणसगतानामवकरत्वरूपणेन शुद्धधान्यत्वरूपणप्रतीतेरेकदेशवर्तिरूपकस्योक्तोत्प्रेक्षोज्जीवकत्वात्तयोरङ्गाङ्गिभावेन सकर ।‘सकरोऽवकरस्तु य ', ‘चालिनी तितउ पुमान्’ इत्युभयत्राप्यमर । उपजाति ॥ ९ ॥

 तदन्विति । तदनु घुमणे सुत स कर्ण बाणाना गणै पत्तीना पादचा- रिणा कदम्बक समूह' धृता विषति मरणापत् येन तथोक्त्त व्यधात् अकरोत् । विपूर्वाद्दधाते कर्तरि लुड्। निषादिना गजारोहाणा कुल समूह अत्यन्त विषाद मरणदु खमस्यास्तीति अतिविषादि व्यधात्। रथिकानपि यमपुर्या पन्थान गच्छन्तीति पथिकान् व्यधात् । त्रिविधानप्यवधीदित्यर्थ । द्रुतविलम्बितम् ॥ १० ॥

 अग्रेसर इति । कणहतेषु । हताना मध्य इत्यर्थ । कश्चिदग्रेसर निर्भीकत्वेन पुरोगामीति हेतुगर्भविशेषणम् । भट रवे सूर्यस्य बिम्बस्य रन्ध्रमार्गे प्रविष्ट सन्नेव निलिम्पान देवाना चाटुक्ष्रुत्या स्युतिवाक्यश्रवणेन पुष्ट प्रपृद्ध देह यस्य तथोक्त्त सन् उच्चै ऊर्ध्व किचिदपि निर्गन्तु नेष्टे स्म न शशाक । ईष्टे कर्तरि लिट् । अत्र


  1. ‘भिदा’ इति पाठ
  2. ‘चालनीव इति पाठ
  3. ‘स्तुति’ इति पाठ
  4. ‘न च' इति पाठ