पृष्ठम्:चम्पूभारतम्.pdf/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३५
एकादश स्तबक ।


,

तत कुरूणामिव पुष्करान्ते क्ष्वेलार्भटी जृम्मयता[१]त्मनश्च ।
उग्राहिना तस्य किरीटक्षृङ्गमग्राहि नाकेन्द्रभयेन साकम् ॥ ५२ ॥
 तत स्नेहरसार्द्रस्त पक्षपाती भुजगमम् ।
 तक्षक किल पार्थस्य वर्धयामास सायक ॥ ५३ ॥
दन्तीन्द्रपादातरथाश्वभेदी कुन्तीकुमार स हरेर्निदेशात् ।
राधेयकाये विविधास्त्रजालमाधेयमेव व्य[२]धित क्षणेन ॥ ५४ ॥
 सर्वेषु मा[३]र्गणगणेषु बहुप्रदत्वा-
  त्खर्वे[४]त्खर्वेराद्दतिरय खमणे कुमार ।
,


 तत इति । तत कुरूणा दुर्योधनादीना क्ष्वेलाभंटी नागास्त्रेणार्जुनो हत इत्याचारकसिंहनादौद्धत्यमिव । आत्मनश्च क्ष्वेलस्य गरलस्य आर्भटीं ज्वलमनप्रा चण्ष्य पुष्करान्ते आकाशाग्ने जृम्भयता प्रकटयता उग्रेण घोरेण अहिना नागा स्त्रेण तस्य अर्जुनस्य किरीट इन्द्रदत्त क्षृङ्ग शिखरमिव किरीटक्षृङ्ग नाकेन्द्रस्य महेन्द्रस्य भयेन साक नागास्त्रदर्जुनमरणभीत्या सह अग्राहि अपहृतम् । किरीट मात्रहरणेन पुत्रविपत्तिभयमिन्द्रो जह्यावित्यर्थ । स्वरूपहाने स्वारस्यहानिराशा स्येति भाव । अन्न नाकेन्द्रभयेन साकमिति सहोत्तयलकारेण किरीटइरणस्य दोषस्यापि गुणत्वकल्पनात्मकलेशलकारप्रतीतेरलकारेणलकारध्वनि । ‘जृम्भव तात्मनश्च' इत्येव पाठ कुरूणामिति षष्ठयन्तेनान्वितद्वितीयान्तक्ष्वेलार्भटीपदेन पुनर्दितीयान्तान्वये प्रक्रमविरोधादुपेक्ष्य । उपजाति ॥ ५२ ॥

 तत इति । तत स्नेहरसेन तैलेन प्रेम्णा च आर्द्र सिक्त्त पक्षै श्येनग रुद्भि पतनशील पाती उत्कटखाभिमानवाश्च पार्थस्य अर्जुनस्य सायक बाण एव। तक्षतीति तक्षक ।‘वाश्यादिर्दारुभेदक । नागराजश्च' इति व्यस्तरूपकम् । त' नागास्ररूप भुजगम अश्वसेनम् । पुन आगच्छन्तमिति शेष । वर्धयामास लबशरिछच्छेद । आशीश्चकारेति । कणनागास्राश्वसेनस्य तक्षकपुत्रत्वाद्विति भाव । समस्तवस्तुवर्तिश्लेष्सावयवरूपकम् ॥ ५३ ॥

 दन्तीति । दन्तीन्द्रा गजश्रेष्ठा पादाता पादचारिण रथा अश्वाश्च तान् भिनत्तौति भेदी स कुन्तीकुमार अर्जुन हरे श्रीकृष्णस्य निदेशात् आज्ञाया विप्रशापाद्रथो भुवि मम ततोऽघैव जेयोऽय न त्वन्यघामा चान्यथा विचारये त्यात्मिकाया विविध अस्त्रजाल राधेयस्य कर्णस्य काये शरीर एव । न तु दन्ती न्द्रादावित्यर्थ । क्षणेन आधेय स्थितिं व्यधित चक्रे । दधाते कर्तरि लुडि तड्। लाटानुप्रास । इन्द्रवज्रा ॥ ५४ ॥

 सर्षेष्विति । बहुप्रदत्वात् महावदान्यद्धेतो सर्वेषु शत्रुमित्रोदासीन


  1. ‘निजां च' इति पाठ
  2. ‘न्यधित’ इति पाठ
  3. ‘याचकजनेषु’ इति पाठ
  4. ‘सरोद्धति’, ‘तरोन्नति इति च पाठ