पृष्ठम्:चम्पूभारतम्.pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
चम्पूभारते

 मरुत्सुत मारयितु [१]प्रवीर सारा गुणा साधनतामवापु ॥५॥

 तत पाताल[२]मुवि तदागमनकौतुकिना वासुकिना समानित स धृतिमानितस्ततोऽष्टासु दिशासु तदनुगुणपरिगणन दिनगणमत्ययशङ्किमिरितरैरपत्यै सह विचित्य '[३]हा वत्स रिपुभर्त्सन भीम, क वा निषीदसि'इति विषीदनत्या कुन्त्या नवममपि वासरमनवमम॓व सजनयन्प्रभञ्चनभूरमृताञ्चनैरिव हशौ रञ्चयामास ।

 आगतस्य तस्य मदावमलायुतबलावहाना पृदाकुपरिषदुपदापित-


सूदरज्ज्वो रोषमित्तिकाभेदाध्यवासायमुलातिशयोक्ति । द्वयोरप्येकवाचकानुप्रवेश सकर । अमिन्नपदबोध्य नानालकारघटितत्वम् । तॡक्षणप्रपञ्चो मदीय मकरन्दझर्या द्रष्टव्य । सारा विषदा । "सारस्तु गरदे हढे" इति विक्ष्व ॥५॥

 तत इति । तत पातनानन्तरम् । धृति र्वेर्यमस्यास्तीति वृतिमान्प्रभञ्जनभूवी युपुत्र पातालभुवि तस्य भीमस्यागमनेन कौतुक कुतूहलमस्यास्तीति कौतुकिन॔ वासुकिना सर्पराजेन समानित अमृतरसफ़लशप्रदानादिना बहुमानित सन् अत्यय स्वमरण शङ्कन्ते मन्यन्त इति शङ्किभि इतरैर्युघिष्टिरादिभिरपत्यै पुत्रै सह् । अष्टासु दिशासु दिक्षु । 'आप चैव हलन्ताना यया वाचा निश दिशाु'इत्यनुशासनादाकारान्तत्वम् । तासामष्टदिशामनुगुणमुचित परिगणनम ष्टत्वसरव्या यस्य तम । दिनाना गणम् । अष्टौ दिनानीत्यर्य । इतस्ततो विचि त्यान्विष्य । हेति खेदे । हे वत्स,हे रिपूणा भर्त्स॔न तर्ज॔न, हे भीम । हेति सर्व प्रयोज्यम् । क्क कुत्र वा निषीदसि तिष्टसि । इत्युकत्वेति शेष । विषीदन्त्या शोचन्त्या कुन्त्या नवम नवसख्यमपि वासर दिनमनवम नवसरव्यारहितम् अवम शुन्यो न भवतीति तयोक्त च । सजनयन्कुवन्सन् ।जतएव विरोघा भासालकार । अमृतमयैरञ्जनैरिव हशौ नेत्रे रञ्जयामासानन्दयामास । तय द्दष्टोभूदित्यर्थ ॥

 आगतस्येति । आगातस्य । पातालादिति शेष । तस्य भीमस्य सबन्धि मदावलानाभयुतस्य । दशसहस्त्रमदगजानामित्यर्थ । चल यत्तस्यावहाना सपादकाना पृदाकुपरिषदा सर्पसमाजेनोपदापितानामुपायनीकृताना दशकलशानाम् । तत्परिमिताचामित्यर्थ । पीयूषणाममृताना निषेवणेन पानेन विशेषितोऽतिशायित परिपोषो वृद्धिर्यस्य तयोक्त गात्र शरीर (कर्तृ) सवित्र्या जनन्या भुजान्तरे वक्षसीव सोदराणा युघिष्टिरादीना च कौरवाणा दुर्योधनादीना च ह्रदये मन स्यपि क्रमान्मोदसपत्सतोषसमृद्धि विषादसपहू खसमृद्धिक्ष्च ते न ममतु


  1. ’परिगणनदिनगणात्ययशकितै ’ इति पाठ
  2. ’हा’ इति नास्ति कचित्
  3. ’पृदाकुपरिवृढदापित’ इति पाठ