पृष्ठम्:चम्पूभारतम्.pdf/४४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४०
चम्पूभारते


अपरैरपि सोदरैस्तदानीमनु[१]यातस्य जयार्थसिद्धयेऽस्य।
शतमन्युभुव परेव दिष्टया शबर कश्चन सन्यधाद्वनान्ते ॥ ८ ॥
 ,

अथ तेन कृताञ्जलिना सविनय निवेदिताया सार्वभौमलक्षणोपेताया पदपङ्क्त्तौ लक्ष्यमाणै सलिलमाहर्तु वनदेवतामि[२]राहितैरिव कळशैर [३]ङ्कितावतारपथात्सगररङ्गप्रयुक्तविविधायुधसविघा[४]भ्यरुततैक्ष्ण्यानीव मा[५]रुतिवचनानि निशम्य विशालै क्रोधनिश्वासैरुपरिको-


तटीषु प्रपातेषु या झर्य निझरा तासु वा । पुरीषु नगरेषु वा। घनासु सान्द्रासु वनेषु अरण्येषु वल्लरीषु गुल्मेषु वा । तिरोहितो भवेत् अन्तर्हित स्यात् । इति उक्तप्रकारेण । आलोच्येति शेष । पवनसुत भीम त दुर्योवन मार्गितु अन्वे षितु रणस्थलात् निययौ निर्गतवान् । ‘शत्रुशेष न शेषयेत्’ इति न्यायादिति भाव । रुचिरापृत्तमेतत् । ‘चतुग्रहैरिह रुचिराजभस्न्नगै ’ इति लक्षणात् ॥ ७ ॥

 अपरैरिति । तदानी दुर्योधनान्वेषणसमये । अपरै सोदरै शिष्टे धर्मरा जादिभि अनुयातस्य तत्रतत्रान्वेषितुमनुगतस्य । अस्यापि भीमस्य जयरूपार्थ सिद्धये । शतमन्युभुव अजुनस्य पुरा तपक्ष्चयाकाल इव । कश्चन एक अनिवा च्यमहिमा च । शबर फिरात कुहनाकिरातवेष शभुश्च। वनान्ते जलह्रदसमीपे हैमवतारण्यमध्ये च सन्यधात् सनिधि प्राप्तवान् । दिष्टयेव्यय आनन्दे। सोदरैरपीति वा यथाभारत योजनीयम् । उभयथाप्युपमाक्ष्लेषभित्तिकाभेदाध्यवसायमू लातिशयोक्त्यनुप्राणिता । औपच्छन्दसिकम् ॥ ८ ॥

 अथेति । अथ कृत अजलि नमस्कार येन तथोक्तेन शबरेण सविनय निवेदिताया सार्वभौमस्य चक्रवनिन यानि लक्षणानि छत्रकेतुकलशध्वजादिरेखा तैरुपेताया अङ्किताया पदाना पादन्यासाना पङ्क्त्तौ लक्ष्यमाणै दृश्यमानै वनदे वताभि सलिलमाहर्तु आनेतु आहितै सपादिते कलशैरिव स्थितेरित्युत्प्रेक्षा । कलशै कलशाकृतिरेखाभि अङ्कित चिह्नित अवतारपथ सोपानमार्ग यस्य तस्मात् । सगग्रङ्गे युद्धभुवि प्रयुक्ताना योधेरन्योन्य प्रहिताना विवि घाना आयुधाना सविधे समीपे अभ्यस्त आवृत्त्या गृहीत तेक्ष्ण्य पारुष्य यैस्त योक्त्तनीत्युत्प्रेक्षा । निशातत्वात्पारुष्ययोरभेदाध्यवसायमूलातिशयोक्त्तयनुप्राणिता उक्त्तोत्प्रेक्षा ससृद्धा च । मारुते भीमस्य वचनानि निशम्य श्रुत्वा विशालै अतिदीर्धै क्रोधेन भीमवचनश्रवणजनितेन ये निश्वासा तै उपरि जलोर्ध्वभागे कोरकित सवधित बुदुदाना ये कळकळा कोलाहलध्वनय तेषामुदय आविभाव यस्मिस्तस्मात् त्वरितनाम्न जलाशयात् महाह्रदात् प्रशस्त मान चित्तसमुन्नति येषा तेषाम्। मध्य इत्यर्थ । अग्रणी श्रेष्ठ अतएव


  1. ‘जातस्य इति पाठ
  2. ’अनोतै’ इति पाठ
  3. ’अङ्कितात्' इति पाठ
  4. ‘अधीत ’ इति पाठ
  5. परुषाणि मारुति’ इति पाठ