पृष्ठम्:चम्पूभारतम्.pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
द्वितीय स्तबक ।


दशकलशपीयूषाणा नि[१]षेवणेन विशेेेषितप[२]रिपोषगात्र सवित्री मुजान्तर इव सोद[३] रकौरवहदयेSपि मोढविषादसपदौ न ममतु |

 तदनन्तरम् ।

काष्टा परा कार्मुककौशमस्य काष्टा परास्तानपि तद्यशोSपि |
प्रज्ञाद्दगारोपयितु प्रव्रुत्तो व्यज्ञापयद्विष्णुपदीतनूजम् ॥ ६ ॥

सोSपि कृृत्यविदामप्रणीरपरेणेव शरजन्मना कृपेण बहुकृपेण निरवद्यवीरय[४]शोनिषद्या चापविद्यामापाद्यापि ता पुनरुत्त्कयितु दिशिदिशि जैत्रगुण पौत्रगण मह्ता धननिवहेन सह् विविधधनुरागमप्राणस्य द्रोणस्य चरणयो[५]रुपदीकचकार |


मिति न प्रापतु | कुन्ती तमालोक्यालिङ्गितवती, युधिष्ठिरादयो जहर्षु, दुर्योवनादयक्ष्चिखिदुरित्यर्थ ॥

 तदनन्तरमित्युत्तरेणान्वय ॥

 काष्ठामिति तदनन्तर प्रज्ञा बुद्धिरेव द्दद्दयन यस्य स अन्धो वृतराष्ट्र स्तान्युविष्ठिरादीन्दुर्योधनार्दीक्ष्च कार्मुककौशलस्य वनुविद्याया परा काष्ठा निरवधिकोत्कर्षमारोपयितु प्रापयितु तेषा युधिष्ठिरादीना दुर्योवनादीना च यशकीर्ति परा उत्कषभित्रा काष्ठा दशापि दिश आरोपयितुमपि | 'काष्ठोत्कष म्थितौ दिशि' इत्यमर | विष्णुपद्या गङगायास्तनूज भीष्म व्यज्ञापयद्विज्ञापितवान् | यतु 'परा अन्या काष्टा परराष्ट्रणि' इति नृसिह, तत्र | तत्कीर्ते स्व राष्ट्व्यापनोप्रतील्यापत्त्या प्तत्प्रकर्षत्वदोषप्रसङ्गात् | अत्रानेकक्रियायौगपद्यात्समुञ्चथालकार | 'गुणाक्त्रियायोयौगपद्य समुक्ष्चय' इति लक्षणात् | इन्द्रवज्रावृत्तम् ॥ ६ ॥

 स इति कृत्यविदा कर्तव्यज्ञाननिपुणानामप्रणी क्ष्रेष्ठ स भीष्मोSपि | अपरेण द्वितीयेन शरे दर्भीविशेषे बाणे च जन्म यस्य तेन स्कन्देनेव स्थितेनेत्युत्प्रेक्षा | कृपस्य बाणजन्मल महाभारते प्रसिद्धम् | वह्री कृपा यस्य तेन कृपेण धनुराचार्येण पौत्रार्णा नृपस्य पुत्राणा पूर्वोक्ताना गण निरवद्यस्य वीराणा यशस 'इमे शूऱा ' ईति कीर्ते निषद्यामापणीभूताम् | 'आपणस्तु निषद्यायाम्' इत्यमर | चापविद्यामापाद्याध्यापयित्वापि | ता चापविद्या पुनरुक्तयितु द्विरावर्तयितु दिशिदिशे प्रतिदिश जैत्रा जयशील गुणा शौर्यादयो यस्य त पौत्रगण विविधस्य बहुप्रकारस्य धनुरागमस्यास्त्रवेदस्य प्राणस्य जीवभूतस्य | उपदेशपारम्पर्येण च र्धकस्येति यावत् | द्रोणस्य नामाचार्यस्य चरणयोर्महतासख्चेन बनस्य निवहेन राशिना सह उपदीचकारोपायन चक्त्रे | 'कृभ्वस्ति-'इत्यादिना च्वावित्य दीर्धक्ष्च ॥


  1. 'पानादिशेष' इति पाठ
  2. 'परिपोषपात्र गात्र' इति पाठ
  3. 'सोदर' इति नास्ति कचित्
  4. 'थशसो' इति पाठ
  5. 'उपहारीचकार' इति पाठ