पृष्ठम्:चम्पूभारतम्.pdf/४५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
चम्पूभारते


बाहौ सागरमेखला वसुमती मस्ते किरीट मुदा
 कुर्वन्धर्मतनूभवध्रिमसौ गोपायति स्म प्रजा ॥ ३२ ॥

इत्यनन्तभट्टकविकृतौ चम्पूभारते द्वादश स्तबक ।


गोपायति स्म रक्षितवान् । अत्र प्रजा स्यात्सततौ जने’ इति कोशात् प्रजा शब्दो राज्ञ पुत्रवात्सल्य जनेषु ध्वनयति । अत्रैकाधिकरणानेकक्रियायौगप- द्यात्समुच्चयभेद ॥ ३२ ॥

 अथ काव्यनामखनामाख्यानपूर्वक काव्यस्य परिसमाप्ति कवि कथयति

 इतीति । इतिशब्द परिसमाप्तिवचन । अनन्तभट्ट इति कविनाम । चम्पूभारत इति काव्यनाम । अनन्तभट्टनामककविसबन्विचम्पूभारतनामकप्र- बन्वघटकद्वादशसरयापूरग्रन्थोच्छासापरपर्यायस्तबक परिपूर्तिभासुर इति वाक्यार्थे । ।