पृष्ठम्:चम्पूभारतम्.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
चम्पूभारते

सिन्धुजातकलशीभुवोस्तयो रिन्न[१]ग्धभावमवलोक्य तादृशम् ।
तत्र पौरनिकर समाचरञ्चित्रपूरजठरे निमज्जनम् ॥ ७ ॥

कुमारास्तूर्णमारुक्षन्कुम्भयोनेरनुग्रहात् ।
[२]कोटि कोदण्डसारस्य गुणिनस्ते गुणा इव ॥ ८ ॥

कूलस्थस्यानुकुर्वन्कुरुसुतसदस कुम्भयोने कदाचि-

 त्रन्नातु मध्ये जलाना चिरकृतवसते सिन्धुभूवर्धमान । आदौ पादौ निपीड्य स्फुटकमलरुचौ बिभ्रदन्तेवसत्व


 सिन्ध्विति । तत्र हस्तिनपुरे पौराणा निकर सङ्घस्तयो सिन्धुजातस्य गङ्गा सुतस्य समुद्रसमूहस्य च क्लशीभुवो द्रोणस्यागस्त्यस्य च द्वयो । भीष्मद्रोणयो समुद्रागस्त्योश्चेति यावत् । ‘देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् इत्यमर । तादृशमुक्तविध निग्धयो सुहृदोर्भाव स्नेहमवलोक्य चित्रपूरस्या श्चर्यरसप्रवाहस्य जठरे मध्ये निमज्जन समाचरच्चक्रे। अत्याश्चर्यान्वितोऽभूदि त्यर्थं । अत्र समुद्रभीष्मयोरगस्त्यद्रोणयोश्च क्ष्लेषभित्तिकाध्यवसायमूलातिशयो त्तयुज्जीवितेन निसर्गविरुद्धयो समुद्रागस्त्ययो स्नेहावलोकनात्मकविभावनालका रभेदेन पौराणा चित्रपूरनिमज्जनसमर्थनात्मक काव्यलिङ्गमङ्गाङ्गिभावेन सकी र्णम् । अतिशयोक्तिविभावनासकरस्य विभावनाकाव्यलिङ्गसकरस्य च द्वयो । पुनरङ्गाङ्गिभावसकरक्ष्चेति सूक्ष्मदृशाकलनीयम् । रथोद्धतावृत्तम् ॥ ७ ॥

 कुमारा इति । गुणिन शौर्यादिगुणवन्तस्ते पूर्वोका कुमारा युधिष्ठिरादय कुम्भयोनेर्द्रोणस्यानुग्रहात् प्रसादात् । कोदण्डसारस्य धनुर्विद्यानैपुण्यस्य कोटिमुत्कर्षम् । कोदण्डसारस्य श्रेष्ठचापस्य कोटिमप्रदेशम् । गुणा शिञ्जिन्य इव तूर्ण सत्वरमारुक्षन्प्राप्तवन्त । रुहेराड्पूर्वात् कर्तरि लुड् । ‘स्यात्कोटिरक्ष्रौ चापाग्रे सख्याभेदप्रकर्षयो ’ इत्यभिधानात् । क्ष्मिष्टविशेषणेयमुपमा । अतएव गुणिनो मौवीवत इति धनुष्यपि योज्यम् ॥ ८ ॥

 कुलेति । कदाचित्स्नात्तु जलाना मध्ये चिर कृता वसतिरवस्थान येन तस्य । ‘चिरस्नायी-' इत्यागमादिति भाव । कुम्भयोनेर्द्रोणस्य सबन्धिनौ स्फुटकमल स्येव रुक्कान्तिर्ययोस्तौ पादौ आदौ प्रथम निपीड्य प्रणम्य पीडयित्वा च । अन्तेवसत्व समीपस्थितिं च बिभ्रत् सिन्धुभुवा भीष्मेण नदीशेन च वर्धमान अतएब कूलस्थस्य तीरे वर्तमानस्य कुरुसुतसदसो युधिष्ठिरादीना समाजमनुकुर्वन्विडम्बयन् । कृद्योगात्कर्मणि षष्ठी । कश्चिद्राहो मकर स्वयमपि विशेषेण जयो यस्मात्तस्यास्त्रागमस्य धनुर्वेदस्यान्त पार विजयस्यार्जुनस्य सुबन्धिनास्त्रा


  1. ‘स्नेहभाव' इति पाठ
  2. ‘कोटीम्’ इति पाठ