पृष्ठम्:चम्पूभारतम्.pdf/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
द्वितीय स्तबक ।

ममाधिराज्यपदस्य प्रथममर्ध भवते वितीर्य तत परमर्धमहमनुभविष्यामीति यघथा प्रत्युक्षृणुथास्तत्त्था निर्वर्तित् खलु धिग्विप्रमिति [१] क्षुरप्रायेनण विप्रियवचनेन् प्रथीयसी [२]मनसि व्यथा मम् वितीर्णवता महार्ण[३]परिधानवतीं वसुमतीं स्वयमेवानुभवता ननु भवता ।

आबालवृद्ध ज[४]लसक्त्तमेव जना समस्ता द्रुपद यदाहु ।
तस्मात्त्वथि स्वीकृतताहशाख्ये कथ नु भज्थेत न मित्रतेज ॥१३॥


येण क्ष्रुरक्ल्पेन विप्रियवचनेनाप्रियभापितेन मम प्रथीयसी मनसि व्यथा विर्तणि वता दत्तवता । किच महार्णव समुद्र परिधान वस्त्र तदस्या अस्तीति तद्वतीमू । समुद्रपर्थन्तामिति यावत् । वसुमती भूमिं स्वयमेवानुभवता भवता त्वया ननु हे द्रुपद,तथा प्रतिज्ञानुरुप निर्वर्तित्तमाचरित खलु । आधिराज्यमिति यत्पद सुबन्त तस्यार्धमाधिं मह्य दत्त्वा तत परमर्धमवशिष्ट राज्य त्वयानुभूयते । तस्मात्तथा निर्वर्तिम्त खलु इति चार्थ । अत्र खलुशब्द काकौ । अदत्त्वैव किचिदपि मह्यम नुभूत त्वयैव सर्वमित्यर्थ । अत्र अतर्कितमानसव्यथारुपोत्कटानिष्टावात्पिसत्वे ઽपि क्ष्लेषमहिम्रा अर्वराज्यरुपेष्टावात्पिवर्णनात्समालकारभेद । स च 'विना निष्ट च तत्सिद्धिर्थदर्थ कर्तुमुद्यम' इति तल्लक्षणेઽनिष्टमन्तरेणेष्टावात्पावेव तेन भाव्यमिति वाच्यम् । व्याजस्तुतिविधया प्राथमिकस्तुतिरुपवाच्यकक्ष्याया समाल कारस्य दुर्वारत्वात् । एव स्तुत्या निन्दाभिव्यत्तिकक्ष्याया मानसव्यथानिष्टावा त्पिप्रतीते । 'अनिष्टस्याप्यवात्पिक्ष्च तदिष्टार्थसमुद्यमात्' इति लक्षितो विषम प्रभेदक्ष्च । द्वयोक्ष्च स्तुस्या निन्दाभिव्यत्तिरुपव्याजस्तुतिप्रभेदेन सहैक्वाचकानुप्रवे शसकर इति सूक्ष्महशाकलनीयम् ॥

 आबालवृद्धमिति । यद्यस्मादाबालवृद्ध बालप्रभृति वृद्धपर्थम्तम् । समस्ता जना द्रोर्वृक्षस्य पद मूलस्थानम् । आलवालमिति यावत् । 'दुद्रुमागमा' इति व्रुक्षपर्थायेष्वमर । जलैरुदकैर्मूर्खैक्ष्च । लडयोरभेदात् सत्क्त्त सगतमेवाहुर्वदन्ति । तस्मात्कारणात्स्वीकृता ताहशी द्रुपदेत्याख्या नाम येन तस्मिस्त्वयि मित्रस्य सख्यु । ममेति याघत् । सूर्यस्य च तेज कथ केन प्रकारेण न भज्येत भङ्ग न गच्छेन्नु । नु आमन्त्रणे ! कितु गच्छेदेवेत्यर्थ । जडसगतेषु नास्ति मित्रावकाशा इत्यर्थ । अत्र द्रुपदाख्व्यास्वीकरणस्य मित्रतेजोभङ्गहेतुत्वोक्त्ते पदार्थहेतुक काव्यलिङ्गमू । सुर्यसुहदो क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्तिसकीर्णम् ॥ १३ ॥


  1. 'क्षुरप्रवरप्राथेण्' इति पाठ
  2. 'मम मनसि व्यथां वितीर्णबताणवरशनावती इति पाठ
  3. 'ननु' इति नास्ति कचित्
  4. 'जड' इति पाठ