पृष्ठम्:चम्पूभारतम्.pdf/५

एतत् पृष्ठम् परिष्कृतम् अस्ति
चम्पूभारते ।

तुहिनकिरणवशस्थूलमुक्ताफलाना
विपुलभुजविराजद्वीरलक्ष्मीविभूम्नाम् ।


रङ्गाणा मालासु पङ्क्त्तिषु खेलता क्त्तीडता लोलम्बानामलीना कोलाहलैर्झकार कलकलैर्मुखरित शब्दायमान दिशा गजाना चक्रवालस्य मण्डलस्यान्तरालो मध्यदेशो यस्य तथोक्तम् । ‘काकेभगण्डौ करटौ, ‘महत्सूल्लोकल्लोलौ', ‘लोलम्बो बम्भरध स’, ‘अभ्यन्तर त्वन्तराल चक्रवाल तु मण्डलम् इति सर्वत्र क्रमेणामर । सतत परिचलभ्धाम् । ताडथेते वीज्येते इति तालौ । डलयोरभेद । कर्णौ तालौ व्यजने इव ताभ्या प्ररोहतामुत्पत्तिमता वाताङ्कूराणा मन्दमारुतानाम् । आहर्तु भोक्त्तुमिच्छा आजिहीर्षा । आड्पूर्वाद्धरते सन्नन्तादुप्रत्यय ।‘अङ्कूरस्त्वङ्कुरस्तुल्यौ'इति द्विरूपकोश । तया दरमीषद्विवृतानि विकसितानि फणाना शृङ्गाणि अग्राणि यैस्तादृशा भूषाभुजङ्गा आभरणसर्पा यस्य तथोक्त्तम् । भूषाणा भुजङ्गा इति तादर्थस्य शेषत्वविवक्षया अश्वधासा दिवत्स्मास । प्रत्न पुरातनम् । ‘पुराणप्रतनप्रत्नपुरातनचिरतना’ इत्यसर । वेतण्डरत्न गजश्रेष्ठ । विध्नराज इति यावत् । ‘वेतण्ड करटी गज’ इति त्रिकाण्ड शेष । व युष्माक कल्याण शुभ विधत्ता करोत्वित्याशी । विपूर्वाद्दधातेराशीरर्थे लोट् । विघ्नराजस्याकण्ठ पुरुषत्वेऽपि ‘सर्वस्य गात्रस्य शिर प्रधानम्'इति, ‘प्राधा न्येन व्यपदेशा भवन्ति’ इति च न्यायाभ्या तत्त्वेन निर्देश । अत्र लोलेत्यादौ व्यञ्जनावृत्तेर्वत्त्यनुप्रासो नाम शब्दालकार । विभ्राजाश्रिताना मधुपव्यालाना मपि क्रमेण दिक्चक्रव्यापिकोलाहळतत्कर्णतालानिलकृताहारवर्णनेन तदाश्रिताना सता अखिलदिग्व्यापिविरयातिमत्वान्यापेक्षकाङ्क्षितार्थसिद्धिमत्त्वादिक कैमुतिक न्यायसिद्धमित्यर्थापत्त्यलकारप्रतीतेर्वस्तुनालकारध्वनि । अत्रादौ हस्वस्य ककारस्य कल्याणमिति त्रिगुरुकस्य मगणस्य प्रयोगाच्च वर्णगणशुद्धिरभ्यर्हिततमा । तदुक्त कविकण्ठपाशे--‘अकचटतपयशा अमृता विषाणि दीर्घाणि ’ इति, ‘मस्त्रिगुर्भूमि दैवत्यो दिव्यान्नरसदायक’ इति च । वस्तुतस्त्वत्र कल्याणमिति भद्रवाचक प्रयोगादविचार्यैव सा । तदुक्तम्--'देवतावाचका शब्दा ये च भद्रादिवाचका । ते सर्वे नैव निन्द्या स्युर्लिपितो गणतोऽपि वा ॥ ’इति । रत्रग्वृत्तमेतत्–‘म्रभ्नै र्याना त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् । यत्तु ‘ग्रैन्थ- समाप्यर्थं विघ्नराजप्रार्थन कृतमित्यर्थ’ इति नृसिंह , तदेवास्य व्याख्यानकरण कौशल्यमपहसति । वाच्येऽर्थे लक्ष्यार्थतासूचकस्य ‘इत्यर्थ’ इति लेखनस्य व्याख्यातृसप्रदायविरुद्धत्वादिति ॥ १ ॥

 इष्टदेवताप्रार्थनानन्तरं कथा प्रारभमाण ‘नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनै; इत्यादिना परिगणिताना महाकाव्यताप्रसाधकानामष्टादशानामभ्यर्हितत्वेनादिम नखरवर्णन तावत्प्रस्तौति --तुहिनेति । तुहिनकिरणस्य चन्द्रस्य वश एव वश इति क्ष्लिष्टरूपकम् । तस्य स्थूलमुक्त्ताफ़अनामिति पुरम्परितरूपकम् । ‘वशो वेणौ कुळे