पृष्ठम्:चम्पूभारतम्.pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

मारण रिपुषु तन्वतामुना मा रण कुरु महान्बलेन स ॥ ३० ॥
उपयामविधौ त्वरस्व मे कृपया मारशरा शरारव ।
दिवि वा भुवि वाथ दिक्षु वा रमये त्वामुपनीय रहसा ॥ ३१ ॥

इत्येना भाषमाणा रजनिचरपति क्रोवलिङ्गै स्फुलिङ्गे- र्द[१]ग्धेवाक्ष्णोरमीक्ष्ण स्फुटधटितभुजास्फोटवाचाटिताश । बिभ्राणो बभ्रुकैश्य त्वमिह वससि को मृत्युवक्त्रार्धजग्धो दुर्बुद्धे तिष्ठ यासि क्क पुनरिति गिरा मेदुर प्रादुरासीत् ॥ ३२ ॥

तस्मिन्रक्षसि नेदिष्ठे तादृक्षपरुषाक्षरे ।
    अपमृत्युरिवोदस्थदनिलस्यात्मसभव ॥ ३३ ॥


रिपुषु शत्रुषु विषये मारण वघ तन्वता कुर्वता अमुना हिडिम्बेन सह रण युद्ध मा कुरु । यत स हिडिम्बो बलेन महान्सर्वोत्तर । अत्र बलागधिक्येन रणाकर- णसमर्थनाद्वाक्यार्थहेतुक काव्यलिङग्म् । रथोद्धतावृत्तम् ॥ ३० ॥

 उपयामेति । किच हे वीर, त्व कृपया दयया मे ममोपयामविधो विवाहक- र्मणि विषये त्वरस्व प्रवणो भव । यतो मारस्य मन्मथस्य शत्रोश्च । 'मारौ मन्मथशात्रवौ' इति विश्व । शरा बाणा शरारवो घातुका । अथ म- द्विवाहानन्तर दिवि स्वर्गे वा भुवि वा दिक्षु काङ्क्षितासु वा रहसा वेगेन त्वामुप- नीय त देश प्रापय्य रमये त्रीडयामि । स्वस्या कामचारित्वादिति भाव । औपच्छन्दसिकम् ॥ ३१ ॥

 इतीति । इत्युक्तप्रकरेण भाषमाणा वदन्तीम् । भीममिति शेष । एना हिडिम्बा क्रोधस्य लिङ्गैश्चिरैरक्षणो स्फुलिङ्गैरग्निकणै । तत्प्रायैरीक्षणैरिति यावत् । दग्धा दहन्निव स्थित इत्युतप्रेक्षा । तृन्नन्त्वात् 'नलोक-' इत्यादिना षष्ठीप्रतिषेव । अभीक्ष्ण मुहु स्फुटै प्रकटैर्धटितयोरन्योन्य सघृष्टयोर्भुजयो- रास्फोटैरास्फालनशब्दैर्वाचाटिता मुखरिता आशा दिशो येन तथोक्त । बभ्रु कपिलवर्ण कैशवन्द केशवृन्द बिभ्राणो वहन्रजनिचरपतिर्हिडिम्ब । हे दुर्बुद्धे मूढ, इह मदीये वने वससि मृत्योर्वक्रेणार्धे जग्धो भक्षितस्त्व क । तिष्ठ । पुन इत पर क्क कुत्र यासि गच्छसि । इत्युक्तप्रकारया गिरा वाचा मेदुरो मुखर सन् प्रादुरासीदाविर्बभूव । स्त्रग्धरा । यत्तु 'स्फुट यथा तथा घटितस्य सुक्ष्लिष्टम्य रण इति शेष' इति नृसिंह, तन्न । समस्तपदमध्ये शेषपूरणे समासानुपपत्ते 'समर्थ पदविधि ' इत्यनेन पदान्तरसापेक्षस्य समासप्राप्तेनिषेधात्, च्युतसं- स्कृतिदोषापते, व्याख्वासप्रदायविरूद्धत्वाच्चेति ॥ ३२ ॥

 तस्मिंन्निति । तादृक्षाणि तादृशानि 'दुर्बुद्वे' इत्यादीनि परुषाणि निष्ठुराण्य- क्ष्रराणि वचनानि यस्य तस्मिंस्तथोक्ते तस्मिन्रक्षसि हिडिम्बे नेदिष्ठे सनिहिते


  1. xxxxxxxxxxxx