पृष्ठम्:चम्पूभारतम्.pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
चम्पूभारते


पुत्र तत्र घटोत्कट पवनभूसङ्गादनङ्गातुरा
 प्राप्त सर्वगुणौर्मनोजवसता प्रासूत नक्त्तचरी।

कुर्या व स्मृत एव कर्मसु हरे शक्तेरपि स्त्रसना‌-
 मित्थुक्त्वा स पितॄन्यथाभिललषित युक्तस्तया निर्यथौ॥३६॥

 ततस्ते वन्याशनैर्धन्या धारितवसुधासुधाशनाकृतय प्रावृषमिव बकबलाक्रान्ता पातालभुवमिव प्रत्यह [१]वर्धमानबलिशोकामङ्गराज्यसीमामिव सूर्यतनयानुकूलप्रतिष्ठा रविरथाक्षधुरमिवैक


वनप्रात कालयोनिर्गमनकियया पाण्डवरविकिरणाना वमैक्येन प्रस्तुताप्रस्तुतास्पद दीपकदूयम्।तथाहि हिडिम्बतम कदम्बयोर्गम्यमाननैम्येन । चतुणामेषा वीतिहोत्रभासमित्युपमया ससृष्टि॥

 पुत्रमिति। तत्र शालिहोत्रसरस्तारेऽनङ्गातुरा कामपीडिता नक्तचरी हिडिम्बा पवनबभुवा भीमेन सह सङ्गात्सभोगाद्वेतो सवैगुणै शौर्यधेयादिमिर्म नोजवसता पितृतुल्यत्व प्राप्तम्।रीमतुल्यमिति यावत्।'अद्य मनोजवस पितृसनिभ ' इत्यमर। घटोत्कच नाम पुत्र प्रासूत जनयामास। स घटो त्कचस्तु 'भो पितर ,वो युष्माक कर्मसु कार्यसमयेषु स्मृत एव । इद्रदत्तकर्णप्रमुक्तशक्तयायुध्स्यापीति च। स्त्रसना च्धुति कुर्याम्' इत्युक्तप्रकारेण पितॄन्युविष्ठिरा दोन्प्रत्युक्त्वा तया हिडिम्बया मात्रा युक्त सन् यर्थाभलषित स्वैर यथा तथा निर्ययौ निर्गतवान् । यत्तु 'सवैंगुणैरुपलक्षित मनोजवसता मनोजवसत्व।प्राप्तम् इति नृसिह , तत्तस्य उक्तकोशानभिज्ञताविलसितमेवेति नास्माकमाग्रह। शादूलविक्रीडितम्॥३६॥

 तत इति। ततो घटोत्कचनिगमनानन्तर वनेभवेवन्यैरशनै कन्दमूलादिभिवन्या क्ष्लाघ्यास्ते पाण्डवा वारिता वसुवाया भुवि सुधाशना देवा । ब्राह्मणा इति यावत् । तेषामाकृतिवेषो येस्तथोक्ता सन्त बकस्य नामासुरस्य बलेन मृत्यामात्यादिनाक्रान्ताम्।बक्पक्षिकुलाक्रान्तामिति च । अतएवा प्रावृष वर्षर्तुमिव स्थिताम्।एवमग्रेऽपि।अहन्यहनि प्रत्यह वर्वमानो बलिना बकासुरदेत्येन य शोक स यस्या ताम्। वर्वमानवैरोचनशोका च।पातालभुव पाताललोकमिव ।पाताले नागपाशेबलेर्बद्धत्वादित्यन्यत्र भाव।सूर्यतनयाया यमुनाया अनुकूल तीरे प्रतिष्ठा स्थितिर्यस्यास्ताम् । कर्णोचितपालनामिति च ।अङ्गराष्यसीमा अङ्गारव्य देशमिव एकचक्रा तत्सज्ञाम्।एक चक्र रथाङ्ग यस्यास्तामिति च । रविरथस्य


  1. ’जगतीमिव’, ’नगरीमिव' इति पाठ