पृष्ठम्:चम्पूभारतम्.pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
द्वितीय स्तबक ।


गन्धर्वाणा पत्युर्गर्वजुष सौरसैन्धवे तस्मिन्।
पाथसि भङ्ग शिशिरो रोधसि भङ्गस्तु तापहेतुरभूत् ॥ ६३ ॥
सख्यस्य लाभात्सपदि प्रहृष्यन्कुशीलवेन्द्र कुरुनन्दनानाम् ।
प्रादर्शयत्वा प्रथम विनीति पश्चादमीषा पदवीं च रम्याम् ॥ ६४ ॥
धर्मभूरथ सहोदरै सम धौम्यमध्वनि समीक्ष्य विश्रुतम् ।
प्राणिनामयमहिसकोऽपि सन्पादपीडनममुष्य कलृप्तवान् ॥ ६५ ॥
यथातिथ्यविधौ प्रीत स पुरस्कुरुते स्म तान् ।
तथाध्वगमने तेऽपि त प्रश्रयवशवदा ॥ ६६ ॥


तुल्य नाम वनजय इत्यारया यस्य तादृश दैवतमद्भिर्यस्य तत् आग्रेयमस्त्र सम्यक्प्रयुज्य तत्र गङ्गातटेऽग्रे स्खस्य पुरो वर्तत इति तथोक्त तस्य चित्ररथस्य रथ जातुषालयस्य लाक्षागृद्दस्य सहायम् । दग्धत्वेन सदृशमित्यर्थ । आतनो त्कृतवान् । आग्नेयास्त्रेण तद्रथ दग्धवानित्यर्थ । ‘धनजयोऽर्जुने वहो ' इति विश्व । रथोद्धता ॥ ६२ ॥

 गन्धर्वाणामिति । गर्व जुषत इति गर्वजुषोऽहकारान्वितस्य गन्धर्वाणा पत्युश्चित्ररथस्य सुरसिन्धोर्गङ्गया सबन्विनि सौरसैन्धवे तस्मिन्पाथासि जले भङ्गस्तरंग शिशिर शीतलोऽभूत् । रोधसि तादृशे तटे भझ पराजयमुं ताप हेतु सतापजनकोऽभूत् । अत्र तरगपराजययो श्लेषभित्तिकाभेदाध्यवसाय मूलातिशयोक्त्यनुप्राणितो विरोधाभास इति तयोरङ्गाङ्गिभावेन सकर । गीतिरार्या–‘आर्याप्रथमलोक्त यदि कथमपि लक्षण भवेदुभयो । दल्यो कृतयतिशोभा ता गीतिं गीतवान्भुजङ्गेश ।' इति लक्षणात् ॥ ६३ ॥

 सख्यस्येति । सपदि तदानी कुशीलवाना गायकानामिन्द्रश्चित्ररथ सख्यस्य पाण्डवै सह मैत्र्या लाभात्प्रहृष्यन्सतुष्यन्सन् । प्रथममादौ कुरुनन्दनाना पाण्डवाना खा खीया विशेषेण नीतिं पुरोहितानुगामित्वादिरूपा प्रादर्शयदो धितवान् । ‘राजा गच्छेत्प्रयाणे तु पुर कृत्वा पुरोहितम्’ इति स्मरणादिति भाव । पञ्चदनन्तर तु अमीषा पार्थाना रम्या पदवी मार्ग प्रादर्शयद्दी यामास । उपजाति ॥ ६४ ॥

 धर्मेति । अथ मार्गद्वयप्रदर्शनानन्तरमय धर्माधमाद्भवतीति धर्मभूर्युधि ष्ठिरो विद्युत ज्ञानविज्ञाननिधित्वेन प्रख्यातम् । ‘वित्तविज्ञातविश्रुता’ इत्यमर । धौम्य नाम ब्राह्मणमध्वनि मागेंमध्ये समीक्ष्य । प्राणिनामाहिंसकोऽपि सन् । अमुष्य धौम्यस्य पादयो पीडन बाधन नमस्कार च सहोदरैभीमादिभि सम कृप्तवान्कृतवान् । विरोधाभास । रथोद्धता ॥ ६५ ॥

 यथेति । स धौम्य प्रीत पौरोहित्यवरणेन संतुष्ट सन्। आतिथ्यवि धावतिथिपूजाया तान्युधिष्ठिरादीन् यथा पुरस्कुरुते स्म समानितवान् अग्रे