पृष्ठम्:चम्पूभारतम्.pdf/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
चम्पूभारते

इत्य प्रगल्भमुदिता रभसेन पीठा-
 दुत्थाय चापभुपसृत्य करेऽपि कृत्वा ।
आत्मानमेव कृतयत्नमनैषुरार्ति
 मौर्वीलता न तु महीपतिपङ्क्तयस्ता ॥ ७८ ॥
 
हष्ट्वाथ राजकमिद द्विजसघमध्या-
 त्रिर्गत्य ससदि निलिम्पपते कुमार ।
चापे शर करधृते समधत्त लज्जा
 भूपेषु भूरि कुतुक व[१]सुधेन्द्रपुत्र्याम् ॥ ७९॥


नृप इत्यपि योज्यम् । वीर्यशुल्केय न कुलवय शीलादिशुल्केति भाव । अत्र द्रौपदीशिन्यो प्रकृतयो पाणिग्रहणघर्मेणौपम्यस्य गम्यत्वात्तुल्योगिताभेद । यत्तु 'तच्छायवद्भुवि लक्ष्यच्छायावत्यामेव भुवि' इति व्याख्याय 'अन्यत्र पातयितु सर्वेऽपि समर्था इति भाव' इति नृसिह, तन्न । रविगत्यनुसारिण्या लक्ष्यच्छयाया भग्नलक्ष्यपातस्य च द्वयोरेकदिक्कत्वस्य कदाप्यसभवाद्भारतविरुद्धत्वाच्च । तत्राविज्यधनु सहितबाणेन लक्ष्यच्छेदनमात्रस्यैव शुल्कतया श्रवणादिति॥ ७७ ॥

 इत्थमिति इत्थमुक्तप्रकारेण प्रगल्भ सप्रौढ यथा उदिता धृष्टद्युम्नेनोक्तास्ता महीपतीना पङ्कयो रभसेन वेगेन हर्षेण वा । 'रभसो वेगहर्षयो' इति वीक्ष्च । पीठादुत्थाय चापमुपसृत्य सनिवाय करेऽपि कृत्वा चापमिति योज्यम् आदायेत्यर्थ कृतो यत्रो धनुरारोपणव्यापारो येन तमात्माननिजशरीरमेवार्ति पीडामनैषु प्रापितवत्य। मौर्वी लतेव ता तु आतर्ति धनुष्कोटिं नानैषु । नयते कर्तरि लुड् । दुहादित्वाद्विकर्मकत्वम् । 'आर्ति पीडाधनुष्कोट्यो' इत्यर्भर । अत्र आर्तिप्रापणस्य शरीरमौव्र्योरुमयत्र प्राप्तौ शरीरमात्रे नियमना-त्परिसख्यालकार् । पीडाधनुष्कोतट्यो श्र्लेषमित्तिकामेदाध्यवसायमूलातिशयोत्त्यनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । तस्य च धनुरारोपणरूपणरूपेष्टार्थमुद्यमाच्छरीरपीडावाप्तिवर्णनात्मकविषमप्रभेदस्य चैकवाचकानुप्रवेशसकर । तस्य च धनुरारोपणसामग्रीसत्वेऽपि तदनुत्पत्तिकथनात्मकाया विशेषोक्तेश्र्च पुनरेकवाचकानुप्रवेशसकर इति सूक्ष्महग्भिराकलनीयम् । वसन्ततिलका वृत्तम् ॥७८॥


 हष्टवेति। अथ निलिम्पपतेरिन्द्रस्य कुमारोऽर्जुन इद धनुरारोपणाशक्त् राजक राजनृन्द ससदि सभाया हष्ट्वा द्विजसधस्य मध्यान्निर्गत्य । धनु समीप-मागत्येत्यर्थ् । करेण धृते चाप आरोपितज्ये शर समधत्त सघटितवान् । भुपेषु गुणारोपणमात्रेऽप्यशक्तेषु लज्जा समधत्त । वसुधेन्द्र्पुत्र्या द्रौपद्या भूरि कुतुक कौतूहल च समधत्त । अत्र अर्जुनस्यैकेन शरसधानव्यापारेण लज्जाकौ-


  1. 'पुरुषेद्र' इति पाठ