पृष्ठम्:चम्पूभारतम्.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
द्वितीय स्तबक ।

वीरेण तेन विशिखेन विलूनमूळ
 चक्रभ्रमेण पतयालु तदा शरव्यम् ।
अस्मिन्समाजवलये त्वयमेव दोष्मा
 नित्याहिताभिनयलीलमिवाबभासे ॥ ८० ॥

[१]दानीम्-

निष्पतत्सुरकराञ्जलिपुत्रात्पुष्पवर्षममित कुरुवीरम् ।
मन्दहास इति विक्रमलक्ष्म्या सदधे सकलचेतसि बुद्धिम् ॥ ८१॥
पाञ्चालपुत्रीप्रहिता कटाक्षा पाण्डोस्तनूज परितो ववल्गु ।
मङ्गल्यमालावतरेदिहेति माध्वीलिह पूर्वमिवोपयाता ॥ ८२ ॥
जननान्तरनेत्रवारिसृष्टत्रिपथाहेमपयोजगुम्फितेव ।


तुकद्वयात्मकवस्त्वन्तरसधानवर्णनाद्विशेषालकारभेद । “किचिदारभतोऽशक्यव- स्वन्तरकृतिश्च स ’ इति लक्षणात् ॥ ७९ ॥

 वीरेणेति । तेन वीरेणार्जुनेन (कर्ता) विशिखेन बाणेन (करणेन ) विज्ञानं छिन्न मूलमादिर्यस्य तत् । चक्रवद्रुमेण भ्रमणेनोपलक्षित पतयालु पतत् । ‘पतयाज्ञस्तु पातुकेइत्यमर । अतएव शरव्य लक्ष्ययन्त्रम् । अस्मिन्समाजस्य राजद्विजसघस्य वलये मण्डले कटकभूषणनिमित्त च अयमर्जुन एव दोष्मान्सफ़लुभुजबलशाली इति उक्तप्रकारेणाहिता घटिताभिनयस्योक्ताभिव्यञ्जकाद्भिकचेष्टाया लीला विलासो येन तयोक्तमिवेत्युत्प्रेक्षा । आबभासे रराज । भासते कर्तरि लिट् ॥ ८० ॥

 निष्पतदिति । तदानी सुराणा करयोरडलीना सपुटात्मकविन्यासाना पुजासमूहात् । ‘तौ युतावञ्जलि पुमान्' इत्यमरः । तौ करावित्यर्थ । कुस्वीरऽभितोऽर्जुनस्य सर्वपार्थेषु । ‘अभित परित -' इत्यादिना द्वितीया । निष्पतत्पुष्पवर्षे विक्रमलक्ष्म्या मन्दहासो वीरोऽय महानुभाव इत्यानन्दकृतो दरड्स इत्युक्तात्मिका बुध्दिं भ्रान्ति सकलस्य पश्यतो जनस्य चेतसि मनसि सदधे धटयामास । भ्रान्तिमदलकार । स्वागतावृत्तम् ॥ ८१ ॥

 पाश्चालेति । पाण्डोस्तनूज तनय परितोऽर्जुनस्य सर्वभागेषु । इति पूर्वदद्वितीया । पाञ्चालपुत्र्या द्रौपद्या प्रहिता प्रेरिता कटाक्षा नेत्रान्तदर्शनानि इह अर्जुने माङ्गल्या खयवरशुभयोग्या माला अवतरेत् आगच्छेदिति हेतो । पूर्वमिव उपयाता आगता मध्वीलिहो भृङ्गा इवेत्युत्प्रेक्षा । ववल्गु परिवव्रु । इन्द्रवज्रावृत्तम् ॥ ८२ ॥

 जननेति । तया द्रौपद्या जननान्तरे पूर्वजन्मनि नालायनीनामनि नेत्र-


  1. तदानीम्’ इति नास्ति कचित्