पृष्ठम्:चम्पूभारतम्.pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
चम्पूभारते


भोदाम्बुगिर्नयनजैस्तमिय च मौलौ
 विस्मेरचेतसि कुलालवधूसमाजे ॥ ८४ ॥
कुवलयइश कुम्भ जिग्यु कुचैरिति [१] भाषिते
 करिवरसशिर कर्मेत्ये[२]व प्रह्यष्टमनाक्ष्चिरम्।
द्गुपवदुहितुर्द्रुष्टा तुञ् कुलालपति कुचौ
 निजमपि घट निस्चित्यैव नितान्तमलज्जत ॥ ८५ ॥
 अन्येध्युर्ग्रुहमुपनीय पूजितास्ता-
  न्व्यासोक्तया विदितवर पुरामराते।


र्ललाठोत्यै स्वेदाम्बुभि सवित्रि मातर कुन्ती पदयोराद्रीचकार सिक्तमकरोत्। मातु प्रणनामेत्यर्थ। इय च कुन्थयपि विस्मेर विस्मबान्वित चेतो यस्य तस्मिन्कुलालबधूना समाजे सथे नयनजैर्मोदाम्बोभिरानन्दबाप्यैस्तमर्ज्जुन मौलौ धिरस्याद्रीचकर। तच्छर आजिघ्र इत्यर्थ ॥८४॥

 कुवलयेति। कुवलये उत्पले इव ध्रुशौ नेत्रे यासा ता स्त्रिय कुचै कुम्भ कुम्भशब्दार्य घट गजशिरष्च द्वयमपि जिग्युर्जितवत्य । जयते कर्तरि लिट्। 'सनूलिटोर्जे' इति कुत्वम्। इत्युक्तप्रकारे भाषिते वचने। किवदन्त्यामिति यावत्। करिवरस्य गजेन्द्रस्य शिरो मूर्धाश एव कर्म द्वितीयान्तकुम्भपद्वावाच्यम्। न त्वस्मदीयो घट इत्येवम्। चिर जन्मप्रभ्रुति तत्क्षणपर्यन्त प्रह्ष्ट् सतुष्ट मनो यस्य तथोक्त कुलालपतिस्तुङौ प्रथुलोन्नतौ द्वपददुहितुर्द्रौपद्या कुचौ इष्ट्वा निजमात्मीय घटमपि एवम्। अपकर्षानुकूलव्यापारार्थकजिधात्वयिद्वितीयान्तकुम्भपदवाच्यत्वेनेत्यर्थं । निक्षित्य नितान्तमलज्ज्त लज्जितवान्। कुवलइश कुम्भ जिग्यु कुचैरिति किवदन्त्याम् 'कुम्भौ घटेभमूर्घाशौ' इति, कोशात्कुम्भमिति द्वितीयान्तपदस्य गजकुम्भव्रतित्व तदन्वितापमकर्षा नुकूलव्यापाराक्षयस्व साख्यातस्य 'जि' धातोक्ष्चार्थ । इत्यात्मीयघटेअभिमानक्रतो हर्षोअविचारितरमणीय। यत स्त्रीमष्यपातिद्रौपदीकुचायोर्निजघटादप्युत्रतत्वेन मानिनामात्मपि इश्यमानत्वादिममपि ता कुचैर्जिग्रेवेति निक्ष्चित्य लज्जितवानित्यर्थ । मानिनामात्मन इवात्मीयस्यापि पराजयो लज्जाकर एवेति भाव। द्रौपदीकुचसौन्दर्य तौ द्वावप्यतिशेते इति परमार्थ इत्यत्र द्रौपदीकुचावलोकनहेतुकधटजयनिक्षयस्य विशेषगत्या कुलाललजाहेतुत्वात्पदार्थहेतुक काव्यलिङ्गदूयमङ्गाभावैन सक्रीर्णम् ॥८५॥

 अन्येद्युरिति। परस्मिएदिने पाञ्ञालो द्रुपदोव्यासस्यमुनेरुत्त्या वाक्येन पुराभराते शिवस्य विदितो वरो द्रोपद्या नालायनीजन्मनि पञ्ञ्पतिलभात्मको येन तयोक्तम् सन्। पञ्ञपि क्षितिपतिनन्दनान्पान्डवान्निशि रात्रौ ग्रह् प्रत्युपनीय-


  1. भषितै ' इति पाठ
  2. एवम्' इति पाठ