पृष्ठम्:चम्पूभारतम्.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
द्वितीय स्तबक ।


 पथापि क्षितिपतिनन्दनान्सुताया
  पाश्चालो निशि परिणीतयेऽनुमेने ॥ ८६ ॥
तत परमीदृशोत्सवश्रवणात्परमानन्दमनुभवन्तीभिरन्त पुरिका
भि परिवृता ता सखीजना मण्डनमण्डपिकामुपनीय प्रसाधयितुमारभन्त ।
द्रौपद्या पञ्चपत्नीत्वे द्रष्टु लिपिमिवोत्सुका ।
सीमन्तशिल्पव्याजेन शिरोजान्व्यभजत्सखी ॥ । ८७ ॥
 मृगमदतिलक रराज तन्व्या
  सुख[१]शशिना सहसा बलाहृताया ।
 चिकुरमिषजुषोऽपराधशान्त्यै
  नमितमपत्यमिवान्धकारबन्द्या ॥ ८८॥


प्रापयित्वा सुताया द्रौपद्य परिणीतये विवाहायानुमेनेऽङ्गीकृतवान् । क्रियाग्रहणात्सप्रदानत्वम् । इय जन्मान्तरे नालायनी भर्त्रर्थ तपस्तप्त्वा तुष्टेन सदाशिवेन वर वरयेत्युका पतिं मे देहीति पञ्चकृखो नियतिवशेनोतवती पञ्च पतीलभस्वेति तदुक्तयास्मिञ्जन्मनि तावत पतींल्लभते इति व्यासोकिप्रकार । प्रहर्षिणी ॥ ८

 तत इति । ततोऽनन्तरमीदृशस्य पञ्चपतिपरिणयात्मकस्योत्सवस्य श्रवणाद्धेतो । परममस्य दुर्लभत्वेन सर्वोत्कृष्टमानन्दमनुभवन्तीभि । ‘नाग्निस्तृप्यति काष्ठाना नापगाना महोदधि । नान्तक सर्वभूताना न पुसा वामलोचना ॥’ इति स्मरणात् । अप्रत्यवायबहुपतिलाभस्य त्रीणामानन्दकरत्वादिति माव । अन्त पुरिकाभिरन्त पुरस्त्रीभि परिधृता द्रौपदी सखीजना मण्डन्मण्डपिकामलकारशालामुपनीय प्रसाधयितुमलकर्तुमारभन्तोपचक्रमु ॥

अथ दशभि श्लोकैतदलकरण वर्णयति-द्रौपद्या इति । सखी काचित्परिचारिका द्रौपद्या पञ्चना पत्नीत्वे विषये लिपिं धातृलिखिताक्षरविन्यास द्रष्टुमुत्सुकेव । ‘इष्टार्थोद्युक्त उत्सुक’ इत्यमर । सीमन्ते केशमध्ये रेखाया शिरुमस्यालकरणस्य व्याजेन शिरोजान्केशान्व्यभज द्विभजयामास । अत्र केशमध्यरेखाकरणस्य पञ्चपत्नीत्वबोधकधातुलिपिदर्शनफलकलसभवनात्फलोत्प्रेक्षा सीमन्तशिल्पव्याजेनेल्यपद्धतिगर्भा ॥ ८७ ॥

 मृगेति । तन्व्या द्रौपद्या मृगमदेन कस्तूर्या यत्तिलक मुखेनैव शशिना चन्द्रेण (कर्ता) महसा तेजसा (करणेन) बलादाहृताया । आनीय बन्दीकृताया इत्यर्थ । चिकुराणा केशाना मिष व्याज जुषत इति तथोक्ताया अन्धकारस्तम एव बन्दी बन्धनहनिरुद्धाङ्गना तस्या सबन्धि अपराधस्य


  1. शशिनो इति पाठ