पृष्ठम्:चम्पूभारतम्.pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
दिवितीय स्तबक ।


तस्यामव क्षपाया सपदि निजकुलोत्तसपार्थोत्सवाना-
 मालोकायेव साक्षाद्विशति हिमरुचौ द्या शुभयौ मुहूर्ते ।
सोपानैरध्यरुक्षन्म[१] रकतखचितैर्वेदिमेते कुमारा
 सालकारा पुरोध सरभसनिहितै सविघानै समग्राम् ॥९७॥

 तत्र मुहूर्तगुणेष्विव समन्तादोजायमानेषु दीपेषु मन्त्रविदा वदनेष्विव शब्दायमानेषु वाद्येषु कुलपालिका कमनीयम[२]णिकोरकितै कनकभूषणैरविकृतसहजरामणीयका कन्यकाममीषां सकाशे निवेशयामासु ।


 तस्यामिति । तस्या द्रौपद्यलकरणदिनसबन्धिन्या क्षपाया रात्रावेव निजस्यात्मीयस्य कुलस्य वशस्योत्तसानाम् । शिरोभूषणायभानानामित्यर्थ । पार्थना सबन्धिनामुत्सवाना विवासहात्मना साक्षान्निष्प्रतिबन्वमालोकायामलोकितुमिवेत्युत्प्रेक्षा । 'तुमर्थच्च भाववचनात्' इति सप्रदानत्वम् । हिमा शीता रुचयो यस्य तस्मिक्ष्चन्द्रे धामाकाश सपदि दुत विशति सति । एते कुमारा पार्था अलकारेण वैवाहिकेन सहिता सालकारा सन्त शुभयौ शुभयोगयुक्त मुहूर्तै । 'शुभयुस्तु शुभान्वित' इत्यमर । मरकतखचितैर्हरिन्मणिबद्धै सोपानै पुरोधोभि पुरोहितै सरभस निहितैर्निक्षिप्तै सविवाने समित्कुशादिवैवाहिकोपकरणै समग्रा सपूर्णा वेदिं वैवाहिकीमध्यरूक्षत्रारुरुहु । अधिपूर्वाद्रुहे कर्तरि लुड। स्रग्धरा ॥९७॥

 तत्रेति| तत्र विवाहवेद्या मुहूर्तस्य विवहलग्नस्य गुणेषु चन्द्रताराबमलादिष्विव दीपेषु | द्वयेष्वपीत्यर्थ |एवमेग्रेऽपि |ओजायमानेषु ओजाख्यशुभयोगवदाचरत्सु प्रकाशमानेषु च सत्सु । एकत्र 'उपमानादाचारे' इति क्यड् | 'अकृत्सार्वधातुकयो' इति दीर्घ | अन्यत्र ओज शब्दस्तद्वत्पर | 'कर्तु क्यड् सलोपश्व' इत्युपमानादाचारार्थे क्यड् |'ओजसोऽप्सरसो नित्यमितरेषा विभाषया' इति सकारलोपश्व |ओजाख्यो योगो ज्योति शास्त्रे प्रसिद्ध | मन्त्रविदा वैवाहिकमन्त्रकोविदाना पुरोहिताना वदनेषु वत्रेष्विव वाद्येषु घनततसुषिरानद्धभेदेन चतुविधेषु शब्दायमानेषु शब्द एकत्र वर्णात्मकमुच्चारणेन अन्यत्र ध्वन्यात्मक वादनेन कुर्वत्सु सत्सु |'शब्दवैर-'इत्यादिना करोत्यर्थे क्यड्त्रत्यय | कमनीयैर्मनोहरैर्मणिभि कोरकितै सजातकोरकैरिव स्थितै | 'तदस्य सजात-' इति तारकादित्वादितच् | कनकभूषणै कतकङ्गदादिभिरविकृतमप्रापितरूपान्तर सहज स्वाभाविक रामणीयक सौन्दर्य यस्यास्ताम् |अव्याजसुन्द्रत्वान्न भूषणै कार्यमिति भाव | कन्यका द्रौपदीममीषा पाण्डवाना सकाशे सनिधौ कुलपालिका कुलस्त्रिय | 'कुलस्त्री कुलपालिका' इत्यमर | निवेशया-


  1. 'मनिगण' इति पाठ
  2. 'मणिनिकायकोरकितै' इति पाठ