पृष्ठम्:चम्पूभारतम्.pdf/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
द्वितीय स्तबक ।

कठिनत्वसपदवलेपभरात्कुचकुड्यालस्य कुरुवीरवधू
कृतनिर्जयेव पतिपाणिद्युत पदमश्मन शिरसि सा निदधे ॥ १०१ ॥
 कन्यया[१]भ्युपकृता विधिलाजा कन्दुलत्यनलरोचिषि पेतु ।
 पञ्चवल्लभकराग्रविमर्दाद्वाहुवशगलिता इव मुक्ता ॥ १०२ ॥
विधिचोदनासु मणिदीपयष्टिकाप[२]रित स्फ़्उरत्प्रतिकृतेश्च सुश्रुव ।
उभयोर्विवेचनविधौ पुरोधस स्खलन बभूव न तु मन्त्रतञ्जयो ॥ १०३ ॥


लयो गृह तस्य समर्पणाद्रक्षणार्थ प्रदानात्कृत जातमस्याग्नेर्वपुष शरीरस्य परि पोष मासलत्वमभिवीक्षितु स्पृहयालव । किलेति सभावनायाम् । कौतुकिन इवेत्युत्प्रेक्षा । तदा क्रमाज्ज्येष्ठानुक्रमेण हुतभुजमनिं परिचक्रमु प्रदक्षिण चक्त्रु। मञ्जुभाषिणी ॥ १

 कठिनत्वेति । सा कुरुवीरवधूर्द्रोपदी कुच कुड्चलो मुकुल इव तस्य कठि नत्वसपदा काठिन्यसमृद्या योऽवलेपभरो गर्वातिशयस्तस्माद्धेतो कृत स्वीकृतो निर्जयो विजयो यया तयोक्तेवेत्युत्प्रेक्षा । पतीना पाणिभिर्धृत पद चरणमश्मन पाषाणस्य शिरसि उपरि निदधे निहितवती । वैवाहिककर्म सप्तपधाख्यमकरो- दित्यर्थ । प्रमिताक्षरावृत्तम् ॥ १०१ ॥

 कन्ययेति । कन्यया द्रौपद्या अभ्युपकृता अभित समीपे उपकृता विधये लाजहोमाख्यवैवाहिककर्मणे लाजा पञ्चाना वल्लभाना कराग्रैर्विमर्दात्पा णिग्रहणसमये पीडनाद्धेतोर्बाहुरेव वशो वेणुस्तस्माद्वलिता मुक्ता मौक्तिकानीवेत्युत्प्रेक्षा । कन्दलति प्रज्वलति अनलस्य वैवाहिकान्ने रोचिषि ज्वालाया पेतु । अत्र विधिलाजान धावल्यादिगुणनिमित्तकोत्प्रेक्षा । बाहुवशेति रूपकानुप्राणि- तत्वाद्वयोरङ्गाङ्गिभावेन सकर । ‘अभ्युपहृता’ इति पाठान्तरमुक्तार्थस्य लाक्ष णिकत्वापत्तेरुपेक्ष्यम् । स्खागतादृतम् ॥ १०२ ॥

 विधिचोदनाविति । विघये बघूकर्तृकवैवाहिककर्मकरणार्थ चोदनासु प्रेरणासु विषये मणिमयीषु दीपयष्टिकासु परित स्फुरन्या फ़्लन्त्या प्रीति कृतेर्द्रौपदीप्रतिबिम्बस्य सुभुवो द्रौपद्याश्च । उभयोर्विवेचनविधौ इय द्रौपदी इय तत्प्रतिकृतिरिति पार्थक्येन ज्ञान एव पुरोधसो धौम्यस्य स्खलन प्रमादो बभूव । मन्त्रो वैवाहिककर्माङ्गम्, तत्र तदनुष्ठानम्, तयोस्तु स्खलन न बभूव । अत्र द्रौपदीतत्प्रतिकृत्युभयविवेचने मन्त्रतन्त्रद्वये च प्रसक्तस्य प्रमादस्य पूर्व स्मिन्नेव नियमनात्परिसख्यालकार । यत्तु ‘स्फुरदिन्दिराप्रतिकृते’ इति पाठा ' न्तरम् , यच्च ‘मणिमग्या दीपयष्टिकाया दीपस्तम्भस्य परित उपरि स्फुरन्या इन्दिराप्रतिकृतेर्लक्ष्मीप्रतिमाया पूजार्थं निक्षिप्ताया’ इति नृसिहव्याख्यानम् , तदुभयमप्यशुद्धम् । जगत्पूज्याया लक्ष्मीप्रतिमाया पीठिकायामेव स्थाप्यतया दीपस्तम्भोपरि विन्यासस्य प्रसिद्धिविरुद्धत्वान्नामैक्दोषापत्ते , उक्ताथस्य महता पीडावहत्वादश्लीलदोषापत्तेश्च । ‘कल्याणम्- (१।१) इति मङ्गललोकेनैतत्काम्य


  1. ‘अभ्युपहूता' इति पाठ
  2. स्फुरदिदिराप्रतिकृते ’ इति पाठ