पृष्ठम्:चम्पूभारतम्.pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
चम्पूभारते

 इव साक्षिणि हव्यवाहे
  सामन्तराजधरणेरिव याज्ञसेन्या ।
 काङ्क्षासम क्रमश एव कर गृहीत्वा
  हर्षेण वृद्धिमभजन्नवनीन्द्रपुत्रा ॥ १०४ ॥
पाञ्चालराजश्च स पाण्डवश्च पुष्यतमौ पूजकपूज्यभावम् ।
आढ्यभविष्णुत्वमकिचनत्व व्य[१] त्यस्यता ताविव यौतकैव्स्ते[२] ॥ १०५ ॥


कर्तृकतया प्रत्यभिज्ञानात्कथचित्पदस्थितायास्तस्या इति वक्तव्यखेऽपि गौरीप्रति- माया एव तदास्रावश्यकत्वाच्छैवाना तत्राद्वेषेऽपि प्रकृताया द्रौपद्या प्रकर्षाप्रस त्त्या तत्प्रकर्षांख्यदोषापत्तेश्चेति सुधीभिविभावनीयम् । मञ्जुभाषिणी ॥ १०३ ॥

 बाहिति । अवनीन्द्रस्य पाण्डो पुत्रा युधिष्ठिरादयो बाहुप्रताप इव हव्यवा हेऽसौ तदुभयस्मिन्नपि साक्षिणि सति । द्वय साक्षीकृत्येति यावत् । सामन्तरा जाना शत्रुनृपाणा धरणे राज्यस्यैव याज्ञसेन्या द्रौपद्या कर पाणिं बलि च क्रमशो ज्येष्ठानुक्रमेण काङ्क्षासम वाञ्छासमकालमेव गृहीत्वा हर्षेण या ऋद्धिस्ताम्। सतोषसमृद्धिमिति यावत् । अभजन्प्राणु । अत्र बाहुप्रतापहव्यवाहयो साक्षि त्वकरणेन सामन्तराजधरणीयाज्ञसेन्यो श्लेषभित्तिकाभेदाध्यवसितकरप्रहणेन चैौ पम्यस्य गम्यमानत्वात्तुल्ययोगिताद्वयस्याङ्गाङ्गिभावेन सकर । एव तादृशग्रहणस्य विशेषणगल्या सतोषसमृद्धिप्राप्तिहेतुकलात्पदार्थहेतुक काव्यलिङ्गम् । द्वयोश्च सस्टुष्टि । वसन्ततिलकावृत्तम् ॥ १०४ ॥

 पाञ्चालराज इति । पूजक पूजाकर्ता, पूज्य पूजार्ह , तयोर्भाव पूजक पूज्यत्व पुष्यत्तमौ अतिशयेन पोषयन्तौ । एतं पूजयन् , अपर पूज्यमान इति यावत् । स प्रसिद्ध पाञ्चालराजो द्रुपदश्च स पाण्डव वर्मराजश्च तौ द्वौ यौतकै र्विवाकालदेयद्रव्यै (करणे ) आढयभविष्णुख वनिकत्वमकिंचनत्व दारिध्रम् । बै भपि कर्मणी । ते वनिकल्चदारिध्रे तौ पाञ्चालराजपाण्डवाविव व्ययस्यता विपरीतीचक्रतु । व्यतिपूर्वोदस्यते कर्तरि लड् । प्रथम द्रुपद कन्यायौतकदा नाभ्या पूजकोऽकिचनश्चाभूत् । तदुभयप्रतिग्रहाभ्या युविष्ठिर पूज्य आढथभ विष्णुश्चभूत् । पश्चाञ्च श्वशुरस्य गुरुत्वस्मरणादकिचनस्यैव प्रतिग्रहीतृत्वाञ्च टुपद पूज्योऽभूत् बनिकस्यैव दानसमर्थत्वाजामातृत्वाच्च युधिष्ठिर पूजकोऽभूदिति समु दायार्थ । आढ्यभविष्णुमित्यत्र ‘कर्तरि भुव -' इत्यादिना आढ्योपपदाद्भव इष्णुच् ।‘अरुद्विषदजन्तस्य मुम्' इति मुम् । ‘तस्य भावस्वतलौ’ इति त्वप्रत्यये च आढथभविष्णुत्वमिति रूपम् । अनाढथ आढ्स्थो भवतीति आव्यभविष्णु । नास्ति किंचन यस्येति अकिचन । इत्युभयत्र विग्रह । अत्र द्रुपदयुधिष्ठिरयोर्धर्निकत्व- दारिद्ययोश्च व्यत्यासीकरणेनौपम्यस्य गम्यमानत्वात्केवलप्रकृतास्पदतुल्ययोगि ताभेद । अत्र ‘व्ययस्यता ताविव यौतकैस्ते' इत्येव पाठ । ‘यौतकै स्वै ’ इति


  1. ‘व्यत्यास्यताम्’, ‘व्ययास्यताम्' इति पाठे
  2. ‘स्वै' ति पाठ