पृष्ठम्:चम्पूभारतम्.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
चम्पूभारते

 निर्वर्तितेषु रभसेन निवर्तितेषु
  स्मित्वा मिथो गिरमभाषत धातृसूनु ॥७॥
 लाक्षागृहाद्यद्च्यावि साक्षादिव रति प्रिया ।
 यदूघवाहि च युषमाभिस्तहूय हि सता मुदे ॥८॥
 स्वतो भातमतीना व कुतो वान्यानुशासनम् ।
 मौन तु सुह्रदारव्येये दून वक्तार[१]मादिरोत् ॥९॥
आष्टमि किल शिखा वधूरिय भाति याजमखवेदिबार्हिष ।
युयमभ्रसरितावृतान्वया पावन खलु भवत्समागम ॥ १० ॥


हस्तैर्विध्रुतै पात्रै पूजद्रव्यभाजनै [करणै] सम्यगुचितेष्वर्हैषु सभाजनेषु पुज नेषु निर्वर्तितेषु कृतेषु सत्सु। 'आनन्दनसभाजने' इत्यमर। कि चेति चार्थ। पाणिविधृतै कञ्चुकिहस्तगृहीतै प्रचलैर्वेत्रैर्दण्डै। सभाया जनेषु सभासत्सु रभ सेन निवर्तितेषु नि सारितेषु सत्सु मिथो रहसि स्थित्वा । 'मिथोऽन्योन्य रहस्यपि' इत्यमर। गिरं वक्ष्यमाणामभाषतोक्तवन्। यत्तु 'सभाजनानामदर्ध्यादिपूर्वक वनादिभिर्बहुमान कृत्वा तेषु यापितेषु सत्सु', इति नृसिंह , तन्मन्दम् । प्रक्रान्त नारदपरित्यागेन पूजाया तेषा प्रसक्तयभावादिति ।वसन्ततिलकातृत्तम् ॥ ७ ॥

 लाक्षेति। हे कुरव, युष्माभिर्लाक्षागृहात् । तद्याहादित्यर्थ।अच्यावि मुक्त इति यत् । च्यवतेर्भावे लुङ्। कि च साक्षाद्रति स्मरपत्नीव स्तिथ प्रिया द्रौपदि व्यवाहि ऊढा इति यत्। विपूर्वादूहते कर्मणि लुङ् । तद्वय लाक्षागृहमुक्तिद्रौं पदीपाणिग्रहण च सता मुदे सतोषाय भवति। परेषामपभ्दङगे ष्रेय सङ्गे च सन्त सतुष्यन्तीति भाव ॥८॥

 स्वत इति। स्वत आत्मनैव भाताभास्वत्प्रतिभाशालिनी मतियेंषा तेषाम्। अर्थानर्थचिन्तनसमर्थसहजबुद्दिमतामित्यरर्थ। वो युष्माक्मस्य सबन्धि अन्यानु शसन कर्तव्याकर्तव्यशिक्षण कुतो हेतो। वाराब्दो ह्रर्थक। न कुतोऽपीत्यर्थ। तर्हि कुतोऽनुशास्सीत्यत आह-मौनमिति। कि तु सुह्र्दामित्राणामाख्येये वक्त व्ये विषये। 'सुह्र्हुर्ह्र्दौ मिन्त्रामित्रयो' इति निपातनात्साधु। मौन[कर्तृ] वक्तार कथनसमर्थ जन दून कथनीयाकथनेन सतप्तमादिशेत्कुवींत । 'आवहेत्' इति पाठेऽप्येवमेवार्थ। सुह्र्दा कथनीयस्य समयेऽकथने सति कदाचिद्विपतौ सत्या जानतापि तदा किमिति नोक्तमिति सुह्रदृयत इत्यर्थ ॥९॥

 अष्टमीति । इय वधूद्रौंपदी याजेन मुनिना यो मखो यञ । तत्कारितपुत्रकामेष्टिरिति यावत् । तत्सबन्धिन्या वेदौ वेदिकाया बर्हिषोऽग्ने । 'बर्हि शुष्मा कृष्णवर्त्मा' इत्यग्निपर्यायेष्वमर । अष्टमी सप्ताधिका शिखा किल


  1. 'आवहेत् इति पाठ