पृष्ठम्:चम्पूभारतम्.pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
तृतीय स्तबक ।

जायया च पतिभिश्च कदाचिज्जायते स्म नहि दम्पतिशब्द ।
अभ्दुतस्य स्वलु तस्य जगत्यामर्थतामनुभवन्ति भवन्त ॥११॥
  एकस्मै स्पृहयालूनामिष्टाय सुधियामपि
  करस्थमेव श्रुवते कलह् निधनावधिम् ॥१२॥
सुम्दोपसुन्दौ सहजावभीकौ सुरेष्विव क्कापि सुरङ्गनायाम् ।
अन्योन्यमाहत्य पुरा यमस्य मनोभवेषोरिव लक्ष्यमास्ताम् ॥१३॥


ज्वाला खलु । तद्वदतिपवित्रेत्यर्थ । किलशब्द सभावनायाम् । भाति प्रकाशते । हे पाण्डवा, युय अभ्रसरिता गङ्गया वृतो बहुमानितोऽन्वयो वशो येषा तथोक्ती किल ।चन्द्रवशाश्च भवदीयो गङ्गावदतिनिर्मल इत्यर्थ ।एतद्वाशस्य शन्तनोर्गङ्ग या वृतत्वादित्यपि चाहु । भवती च भवन्तश्च भवन्तस्तेषा तादृश्या द्रौपद्या स्ताह्शाना युष्माक समागमो दाम्पत्यसबन्ध पावनोऽतिपवित्र खलु । उभयव शशुद्वत्वादिति भाव । 'हिरण्या कनका रक्ता कृष्णा चैवाथ पिङ्गला । बहुरुपा तिरक्ता च सप्तजिह्वा प्रक्रीर्तिता ॥' इत्यत्र जिह्वाशब्द शिखापर एवेति बोध्यम् । रथोद्धता ॥१०॥

 जाययेति । जायया भार्यया एकया पतिभिर्वहुभिश्च दम्पतीति शब्द कदाचिदपि नहि जायते स्म न व्यवह्रियते स्म । कि त्वेकयैव जायया एकेनैव पत्येत्यर्थ । भवन्तो द्रौपदी युय च उभये तु जगत्या लोके अद्भुतस्य भार्याया एकत्वेऽपि बहुत्वात्पतीनामाश्चर्यकरस्य तस्य दम्पतीशब्दस्यार्थता वाच्यत्वमुक्त विधमनुभवन्ति । आश्रयन्ति खल्वित्यर्थ । 'शेषे प्रथम' इति भवच्छब्दस्य प्रयोगात्प्रथमपुरुष । दम्पतीत्यत्र जायाशब्दस्य दम्भाव । स्वागता ॥११॥

 तत किमित्यत आह-एकस्मा इति । एकस्मै इष्टाय भोग्यवस्तुने स्पृह यालूना स्पृहान्विताना सुधिया कर्तव्याकर्तव्यकोविदानामपि । किभुतान्येषामि त्यर्थ । निधनावाधिं मरणान्त कलह युद्ध करस्थ हस्तगतमेव ब्रुवते वदन्लि । बुघा इति शेष ॥१२॥

 उक्तार्थेऽनुभूतार्थ दृष्टान्तयति--सुन्देति । पुरा पूर्वस्मिन्काले सुन्दोपसुन्दौ नाम सहजौ भ्रातरौ क्कापि कस्याचित्सुराङ्गनायामप्सरसि तिलोत्तमाख्याया सुरेषु देवेष्विवाभीकौ कामुकौ निर्भीकौ च सन्तौ । 'अभीक कामुके क्रूरे शभौ च भयवर्जिते' इति विश्व । अन्योन्यमाहत्य मनोभवेषो कामबाणस्येव । पुरेति काकाक्षिन्यायेन योज्यम् । प्रयममित्यर्थ । यमस्य लक्ष्य वेध्य चक्षुर्विषयश्च । आस्ता मभूताम् । हतावित्यर्थ । पुरा किल सुन्ढोपसुन्दौ नाम राक्षसौ ब्रह्मणो वराद नितरवध्यौ तद्ववाय सृष्टा तिलोत्तमा कामयन्तौ ममैवेय ममैवेयमिति मिथो विरुध्य युव्रेद्वा मृताविति भारती कथात्रानुसधेया । अत्र श्लेपभित्तिकाभेदाध्यवसिताभीकत्वघर्मेण सुरसुराङ्गनाना सुन्ढोपसुन्दल्क्ष्यकत्वेन यमकामबाणयोश्चौ पम्यस्य गम्यत्वतुल्ययोगिताद्वयमङ्गाङ्गिभावेन सकीर्णम् । वृत्त्मुपजाति ॥१३॥