पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६

अस्य पुटस्य पुटपरिशीलनं न आवश्यकम् ।
2
चम्पूरामायणम् ।


निस सहमम्भिता नटति रजिजामणे भारती
जायन्ते बिधुपालनुद्यो यात्रा नेवणनात् ।
भोजभोगिभुजाजामुन्ध विरनितश्चगमन्धोऽवना
ग्याल्या वस्य करोमि मजलतरा राहिल्यमपिताम् ॥
भाउचन्त्रि निबद्धौरवभया जैव सुर युधिमि
येतृगाप्रशारणपरा का गैपुणी वा तर ।
वसा पदसा कयौहदय प्रत्यापपजन्वय-
इंारवाहमिहासिल प्रपिरोसिननोवृम्भितम् ॥

 भय ताममा बनिनसरनसवितारपलखानपामोहिवाशेपवित्रुपमा नयणिजिलविवाभिश सर्वजगाईभनो भोजन्तामा महाराज मिस्टलहुममभिगमान रामल तारबारपिपस्तनभदव पीरामस्य चरितानुवर्णन नि यसनेिशन नि सान्तो निर्म 'राब सेऽर्थश्री व्यवहारवि शिवतरक्षतरे। नर परनिरंतये बान्ता समिक्तयोपदेशयुजे । वारसरणचनमाचरम्यान, हास्यस्यानेश्य साधना 'कान्यालपाय वजेयेन पवि निरेयस्यारालाव्यतिपयत्व च पदयन, सस्लरमाणपरायण श्रीरामायन कम्यूप्रवन्धात्मना चिकीप विधीपिताब रायपरिरमाधिपत्यगमनपक्षण- पलसरधनत्पात् 'अनमरिक्या वस्तुनिर्दशो यपि तन्मादम् इलाचारपिडामा- डाशीराय भानस्य प्रबन्धनसलमान गवाही दमीशब्दपूर्वकमाशिष प्र-

लक्ष्मी तनोतु नियमितरानपेक्ष-
मविद्वय निगमशाखिशिसामवालम् ।
रम्ममुरहडम्बरचौर्य निम्न
निमादिभेदशतधारपुरधर न ॥१॥

 लक्ष्मीमितिमा छदमीशपदोगावणगाविझरयुज्ड्य । ताम्- 'देवनाग चना दा ये मनादिवाचन । ते रा नेत्र बिन्धा सुनिषित गणतोऽपि वा। पति । नियमा पेदास्त एव शासियो गुगा । गुप्तो महीरुद्ध पासी' इत्यमर । प्रोबादित्यादिनि । देश शिसा उपनिषद । ता एवं प्रिया अगाणीवि सिस्नकम् । नौलवश्व प्रीयते । तसा प्रवाल नवपन्चम् । वेदान्तवेद्यमियय । ' ला किमान्यो सिसा वाणापौणि दति जय ची। 'चालो यकीद बिहमे नेपाहवं' इति शब्दोणवे । अनि रोह सीलम्बुरर पद्य नस शेयरर नौभाग्या वायसरम्भतथ्य चापरणे गाणादिपारयज । निक्षमायतम् । अम्युहमीभान्यापहारीत्यर्थ । यीन निा अायत्त' हलमर । अत एवं सादृश्यपरवसा बुनमा । उम्बरेकर पम्बन्ते भीरखोनेवि उम्बर । "मु उपराये । अंणादियाइरसाय पृषोदरादिवाणवलपच । सुबोधिनीमार--पिझे इति बान्त इनशम्शी पार