पृष्ठम्:चोरचत्वारिंशीकथा.djvu/४

पुटमेतत् सुपुष्टितम्

श्रीः



  नमो भगवते तुभ्यं वासुदेवाय धीमते।
  उपायेन हता येन कंसाद्या लोककण्टकाः॥१॥

 अथैकदाचार्यो नीतिमुपदिदिक्षुः प्रस्तावक्रमेण शिष्यानाह

  नरेण प्रतिकर्तव्याश्छद्मना च्छद्मवैरिणः।
  यथा ते दस्यवो दास्या मारजन्याततायिनः॥२॥


 शिष्याः पृच्छन्ति - कथमेतत्। आचार्यः प्राह-

 अथेयमारभ्यते चोरचत्वारिंशी नाम कथा। यस्या अयं प्रास्ताविकः श्लोकः।

  पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्।
  मालाकार इवारामे न यथाङ्गारकारकः॥३॥


प्रथमो भागः

वनगता गुहा



  काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः।
  न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते॥४॥


 १. पुरा पारसीकानां पुरे कश्यपोऽलिपर्वा चेति सहोदरौ वसतः स्म। तयोर्जनको नातिप्रभूतधनो बभूव। सुतयोस्तुल्यवृत्तिरसौ मृत्युं संनिहितं