पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/4

पुटमेतत् सुपुष्टितम्

दिव्यदृष्टिः

"स्यात् कोऽपि पाखण्डी, ईदृशा बहवो धूर्ता द्रव्यमर्जयितुं साधुवेषं विभ्रति लोकान् वञ्चयन्तो विहरन्तिचेतस्ततः !!" 'न हि, इदमेवैकं वैशिष्ट्यं तस्य पाखण्डितायां सन्देहं जनयति स कुतोऽपि द्रव्यं न गृह्णाति किंबहुना द्रव्यं स्पृशत्यपि न सः, केवलं भोज्यवस्तून्येव स गृह्णाति, तान्यपि न सञ्चिनोति स्वोदरपूरणपर्या- प्तानि संस्थाप्य ततोऽधिकानि भिक्षुकेभ्यो विभज्यार्पयति ।”

 किं तस्य वक्तव्यमस्ति, स आत्मनि कं वा विशेषगुणं ख्यापयति ?

 “कमपि न, स आत्मनः किमपि वैशिष्ट्यं न कथयति, तथाऽपि भविष्यद्वक्ता त्रिकालदर्शी सिद्धोऽस्ति, लोकानां मनोगतमशेषं बोद्धुं शक्नोति । असाध्या अपि रोगास्तस्य करस्पशादेव सद्यो नश्यन्ति । तेन यस्मै यद्वरदानं दीयते तदवश्यं पूर्णं भवति ।"

 “तस्यैते विशेषगुणा सन्ति केनाऽपि परीक्षिताः ?

 “तैरसंख्यैः सज्जनैः, ये तं परिवार्य तिष्ठन्तः शतशः प्रश्नान् पृच्छन्ति, विविधान् स्वमनोरथान् तस्य पुरः प्रकटयन्ति च ।”

 ‘स च नाधिकं भाषते केनापि । न च लोकानां पुर आत्मानं सविशेषं प्रदर्शयति । केनापि तस्य भक्तेन गङ्गाकूले तदर्थमेका कुटी निर्मापिता वर्तते, तत्रैव स सन्ततं निवसति । केवलं प्रातरष्टमहोरात एकादशहोरापर्यन्तं होरात्रयमेव स लोकेभ्यो दर्शनं ददाति । तावत्यवसर एव यः कोऽपि यत्किमपि पृच्छति, तदुत्तरं तेन दीयते।”

 अपराह्वसमय आसीत्तदानीम्, अहं मम सुहृदो मेघश्यामस्य गोष्ठी गृहे विशाले वेत्रासनेऽर्द्धशयान आसम् ।

 मम पार्श्ववर्तेि उद्यानोपगं वातायनं विवृतद्वारमासीत् । जलधारासमु- च्छ्वसितभूसुरभिपरिमलेन सह समागच्छन् सुरभिकुसुमामोदो बाढं मद- यतिस्म मे मानसम् । गोष्ठीगृहे तदानीमावां द्वावेव स्थिताबभूव ।

 मयोक्तम्-“सखे ! मेघश्याम ! त्वं ॠजुरसि न जानासि वञ्चका-