पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
नैषधीयचरिते

 अश्रान्तेति ॥ यस्याः प्रासादानां देवराजगृहाणां दुकूलवल्लिर्वैजयन्तीरूपा श्वेत- दुकूलवल्लिः अनिलान्दोलैर्वायुकर्तृकचालनैर्दिवि आकाशे मन्दाकिनी नु स्वर्गङ्गेवाखेलच्चिक्रीड । नुरिवार्थे वितर्के वा । किंभूता मन्दाकिनी-गाधिसुतेन विश्वामित्रेण पूर्व सामिघटितार्धनिर्मिता पश्चाद्ब्रह्मस्तुत्या मुक्ता त्यक्ता । किंभूतेन-अश्रान्तश्रुति- पाठेन निरन्तरवेदपाठेन पूताभ्यः पवित्राभ्यो रसनाभ्यो जिह्वाभ्य आविर्भूतेषु प्रकटीभूतेषु भूरिषु बहुषु स्तवेषु स्तुतिषु अजिह्मानलसा ब्रह्ममुखौघाश्चत्वार्यपि ब्रह्ममुखानि तैर्विघ्निता विघ्नवती कृता नवा नूतना स्वर्गक्रियाकेलिः स्वर्गनिर्मितिक्रीडा यस्य तेन । पूर्वमर्धकृतां सृष्टिं ब्रह्मादिभिरथितो विश्वामित्रोऽमुञ्चदिति पुराणादौ । लता च वायुना चञ्चली क्रियते । 'सामि त्वधै जुगुप्सने' इत्यमरः । सामिघटितेत्यत्र 'सामि' इति समासः[१]

यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः ।
अलभत शमनस्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥१०३॥

 यदिति ॥ यस्या नगर्या अतिविमलानि नीलरत्ननिर्मितवेश्मानि गृहाणि तेषां रश्मिभिः किरणैर्भ्रमरिता भ्रमरीकृता, तैः कृत्वा भ्रमरवदाचरिता वा भा दीप्तिर्यस्याः सा एवं विधा शुचिसौधवस्त्रवल्लिर्धवलगृहान्तरपताकापाङ्क्तः दिवसकरस्य सूयस्याङ्कतले समीपाधोभागे, उत्सङ्गतले च चला चञ्चला लुठन्ती क्रीडन्ती सती शमनस्वसुर्यमभगिन्या यमुनायाः शिशुत्वमलभत प्राप । बालिका यमुनेव शोभते स्मेत्यर्थः । सापि श्यामा पितुः सूर्यस्य समीपे शिशुत्वाच्चञ्चला लुठनं करोति । शिशुत्वं यमुनापत्यत्वमिति केचित् । उच्चत्वं सूच्य[२]ते ॥

खप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं
 पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी।
साक्षादप्सरसो विमानकलितव्योमान एवाभव-
 द्यन्न प्राप निमेषमभ्रतरसा यान्तीरसादध्वनि ॥१०४॥

 स्वप्राणेति ॥ यत्कामिनी यस्या नगर्याः स्त्री अभ्रतरसा मेघवेगेनाध्वनि मार्गे रसान्मेघवेगजनितप्रीतेः प्रियानुरागाद्वा यान्ती गच्छन्ती सती यद्यस्मान्निमेषं निमेषोपलक्षितमपि विलम्बं, अथ च नेत्रसंकोचं न प्राप । तेन कारणेन सा स्त्री विमानेन कलितं गमिकर्मीकृतं व्योम गगनं याभिरेवंविधाः साक्षात्प्रत्यक्षदृश्यमाना अप्सरस एवाभवत् । किं कृत्वा-निजं यत्केलिसौधं क्रीडागृहं तस्य शिखराच्छृङ्गात्पाथोदं मेघमारुह्य । किंभूतं पाथोदम्-स्वप्राणेश्वरः स्वप्रियस्तस्य नर्महर्म्यं क्रीडागृहं तस्य कटके मध्यप्र-



१ 'अत्रोत्प्रेक्षालंकारः । अत्र गौडीया रीतिः। यदुक्तं रुद्रटेन-शब्दाः समासवन्तो भवन्ति यथाशक्ति गौडीया' इति साहित्यविद्याधरी। २ 'अनुप्रासातिशयोक्तितद्गुणोदात्तनिदर्शनालंकारसंकरः । पुष्पिताग्रावृत्तम्' इति साहित्यविद्याधरी। 'अत्रान्यशैशवेनान्यसंबन्धासंभवेऽपि तत्सदृशमिति सादृश्याक्षेपान्निदर्शना तद्गुणरूपकाभ्यां संकीर्णा' इति जीवातुः

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः