पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥श्रीः॥ नैषधीयचरितस्यानुक्रमणिका। विषयानुक्रमणिका तु जयपुरसंस्कृतपाठशालायामायुर्वेदाध्यापकैर्-आर्यालंकारशतक-क- छवंश-छन्दश्छटामण्डन-जयपुरविलास-मुक्तकमुक्तावली-पलाण्डुशतक-होलामहो- सवाद्यनेककाव्यनिर्मातृ-श्रीकृष्णरामकविभिर्विरचितसारशतकान्तर्गतनैषधीयचरितसारतः कृ- तार्थेति विचार्य नैषधीयचरितसार एव लिख्यते । कविषु दधतमुत्कर्ष विस्फुरदनवद्यहृद्यवाग्वर्षम् । इह खलु खलप्रवर्षे श्रीहर्षे नौमि हर्षसंघर्षम् ॥ १ ॥ १ सर्गे कथासार:- भूपः कोपि नलोनलद्युतिरभूत्तत्रानुरागं दधौ वैदी दमयन्तिका गुणरुचिः सोप्यास तस्यां स्पृही। जातु स्वान्तविनोदनाय विरही लीलाटवीं पर्यट- न्हैमं हंसमसौ निगृह्य तरसा दूनं दयालुर्जहौ ॥ १ ॥ २ सर्गे- राजस्तां दमयन्तिकां त्वयि तथा कर्तास्मि रक्तां यथा शक्रादीनपि हास्यतीति नृपति हंसः कृतज्ञोभ्यधात् । एवं चेत्खग साधयेप्सितमिति प्रोक्तः स राज्ञा मुदा दागुड्डीय ददर्श कुण्डिनगतो भैमीमटन्निष्कुटे ॥ २ ॥ ३ सर्गे. मामुद्दिश्य किमेषि भैभि चटुविन्नोलोस्मि विस्ते रुचि- श्चन्मय्यस्ति. नलं वृणीष्व बत तामुत्का व्यरंसीद्वैयः । तस्मै ब्रूहि तथा यथा स नृपतिर्मामुद्बहेदित्युपा- दिष्टो भीमजया खगो द्रुतगतिः सिद्धिं नलायालपत् ॥ ३ ॥ ४ सर्गे- क्षामाङ्गी विरहाधिना विदधती निन्दा सुधांशोज़र- ज्वालाभिर्द्धतमुर्मुरीकृतसुमाकल्पाथ सामूमुहत् । भीमस्तत्परिचारिकाकलकलाहूतस्तथा वीक्ष्य तां ज्ञातो व्याधिरयि स्वयंवरमहं कर्तास्म्यवादीदिति ॥ ४ ॥ १ अस्मिश्च महाकाव्ये जयपुरमहाराजपूर्वजानां प्रभावो वर्णितः ॥ २ इदं नलदमयन्त्योरुभयोरपि विशेषणम् ॥ ३ गृहारामे ॥ ४ नलसंबन्धी ॥ ५ पक्षी ॥ ६ पक्षी । हंस इंति यावत् ॥