पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य ५ सर्गे- ज्ञात्वा नारदतः स्वयंवरविधिं भैम्याः स्पृहालुहरिः सार्धं दिक्पतिभिः पफाण पृथिवीं शच्या शुचा वीक्षितः । अस्मद्दौत्यमुपेत्य याहि नृप भो भैमीमदृष्टो भटै- स्तामस्मास्वनुकूलयाश्विति नलं सोऽयुत दौत्ये छली ॥ ५ ॥ ६ सर्गे- भूजानिर्भुवनैकदृश्यतनुरप्युच्चैरदृश्यस्तदा कक्षाः सप्त वगाह्य भीमदुहितुः प्रासादमासादयन् । तां तत्र प्रसमीक्ष्य खण्डनपरां गीर्वाणदूतीगिरां दूरादुच्छृसिति स्म चेतसि भृशं दूनोपि दौत्येन सः ॥ ६ ॥ ७ सर्गे- अश्रान्त तरदन्तरोऽद्भुतरसाकूपारपूरान्तर प्रत्यारभ्य मुखान्नखावैधि नलस्तां प्रादुरास स्तुवन् । सा तु व्यक्तममुं समीक्ष्य चकिता तद्रूपलुब्धा सखी- वाश्चर्यस्तिमितासु कोसि किमिह प्राप्तोस्यपृच्छत्स्वयम् ॥ ७ ॥ ८ सर्गे- - दूतं विद्धि वराङ्गि मां दिविषदां धन्यासि यत्त्वामहो सोप्याशापतिभिः सह स्वयमिदं ब्रूते वृषा मद्गिरा । अस्मास्वन्यतमं वृणीष्व कमपि त्वं नन्दने नन्द भो मा कुत्रापि नरे स्खलेति बहुधा भैमी नलोलोभयत् ॥ ८ ॥ ९ सर्गे- चित्तं मेस्ति नले न लेखपतिषु त्वं कोनेलश्रीस्तये- त्युक्तः प्रोझ्य सुरान्नलं श्रयसि किं मुग्धास्यवोचत्स ताम् । पश्चादत्रुमुखीमुदीक्ष्य सहसा सोहं नलस्तत्प्रिये मा रोदीरिति तंत्र वादिनि स विवादिवोवातरत् ॥ ९॥ १० सर्गे-- आजग्मुर्महति स्वयंवरमहे नन्दनले नायका- श्चत्वारो हरितां हरिप्रभृतयः कृत्वा नलस्याकृतिम् । वाग्देव्यां नृपवृन्दवर्णनविधौ बद्धोद्यमायां पुरो मध्येराजकमाजुहाव तनयां भीमो महीवासवः ॥ १० ॥ २ 'स्तुवन्' इत्यत्रान्वयः ॥ ३ 'पृथ्वीपालकपालके' इत्यप्यर्थः ॥ ४ रलयोरभेदात् 'नले' इत्यपि ॥ ५ नलतुल्यः, अग्नितुल्यश्च ॥ ६ तस्मिनले ॥ ७ हंसः ।। १ इन्द्रः ।