पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
पञ्चमः सर्गः।

  आः स्वभावमधुरैरनुभावैस्तावकैरतितरा तरलाः स्मः ।

  द्यां प्रशाधि गलितावधिकालं साधु साधु विजयस्व बिडौजः॥२४॥

 आ इति ॥ हे बिडौज इन्द्र, वयं स्वभावमधुरैर्निसर्गसुन्दरैः । तावकैस्त्वदीयैरनुभावैः स्वभावसूचनैः प्रभावैर्वा अतितरामत्यर्थं आः तरलाः साश्चर्याः स्मो भवामः । ऋपीणामस्माकं तरलत्वमनुचितमिति पीडायां आःशब्दः, हर्षे वा। त्वं गलितोऽवधिर्मर्यादा यस्यैवंभूतः कालो यस्यां क्रियायां यथा तथा निरवधिकं द्यां स्वर्ग साधु सम्यक्प्रशाधि पालय । तथा साधु सम्यग्विजयस्व सर्वोत्कर्षेण वर्तस्व । 'अनुभावः प्रभावे स्यान्नि- श्चये भावसूचने' इति विश्वः । अनुगतो भाव इति समासः। प्रशाधि, शासः 'शा हो' इति शादेशः। साधुसाधु हर्षद्विरुक्तिर्वा । विजयस्व, 'विपराभ्यां जेः' इति तङ् । वेवेष्टि विट् व्यापकमोजो यस्य विडोजाः । पृषोदरादित्वाइद्धिः[१]

  संख्यविक्षततनुस्रवदमुक्षालिताखिलनिजाघलघूनाम् ।

  यत्त्विहानुपगमः शृणु राज्ञां तजगद्युवमुदं तमुदन्तम् ॥ २५ ॥

 संख्येति ॥ हे इन्द्र, यत्पुनर्यस्माद्धेतोर्वा इह स्वर्गे राज्ञामनुपगमोनागमनं तत् तं प्रसिद्धमुदन्तं राज्ञामनागमनहेतुं वृत्तान्तं शृणु । किंभूतानां राज्ञाम्-संख्ये रणे विक्षततनुभ्यो निहतशरीरेभ्यः स्रवन्निःसृतमस्त्रं रुधिरं तेन क्षालितं धौतमखिलं समग्रं निजं सहजमघं पापं येषां ते अत एव लघवस्तेषाम् । एवंभूतेन पातकेन लघूनां स्वर्गगमनयोग्यलाघवयुक्तानां वा । किंभूतमुदन्तम्-जगछूनां त्रैलोक्यतरुणानां मुत् संतोषो यस्मात् । 'यस्तु' इति क्वचित्पाठः[२]

  सा भुवः किमपि रलमनध्य भूषणं जयति तत्र कुमारी।

  भीमभूपतनया दमयन्ती नाम या मदनशस्त्रममोघम् ॥२६॥

 सेति ॥ सा भीमभूपतनया दमयन्ती नाम कुमारी तत्र भुवि प्रसिद्धा जयति सर्वोत्कर्षेण वर्तते । किंभूता-भुवः भूषणमलंकारभूतं किमपि लोकोत्तरमनर्घममूल्यं रत्त्रं रत्नभूता । भूमण्डलं तयैवालंकृतमित्यर्थः । सा का—या अमोघमप्रतिहतं मदनशस्त्रं कामास्त्रम् । कुलनामसौन्दर्यसौभाग्यविवाहयोग्यत्वानि कथितानि[३]

  संप्रति प्रतिमुहूर्तमपूर्वा कापि यौवनजवेन भवन्ती ।

  आशिखं सुकृतसारभृते सा कापि यूनि भजते किल भावम् ॥ २७ ॥

 संप्रतीति ॥ सा भैमी क्वापि यूनि लोकोत्तरे अथ च मयाप्यज्ञातनामनि तरुणे संप्रति भावमनुरागं भजते।किलेति श्रूयते । किंभूता-यौवनजवेन तारुण्यभरवेगेन प्रति-


  1. 'अत्राशीर्नामालंकारः' इति साहित्यविद्याधरी
  2. 'अत्रानुप्रासातिशयोक्तिः' इति साहित्यविद्याधरी । 'अत्र क्षालिताघपदार्थविशेषणगत्या लघुत्वहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः' इति जीवातुः ।॥
  3. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी।