पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना। कृतम् । बोध्यवागासीत् । खण्डनादिग्रन्थान्परश्शताञ्जग्रन्थ । कृतकृत्यीभूय काशीमायासीत् । नगरतटे स्थितो जयन्तचन्द्रमजिज्ञपत् 'अहमधीत्य समागतोऽस्मि'। राजापि गुणस्नेहलो हीराजेतृ- पण्डितेन सह सचातुर्वर्ण्यः पुरीपरिसरमसरत् । श्रीहर्षों नमस्कृतः । तेनापि यथार्हमुचितं लोकाय कृतम् । राजानं त्वेवं तुष्टाव- 'गोविन्दनन्दनतया च वपुःश्रिया च मास्मिन्नृपे कुरुत कामधियं तरुण्यः । अस्त्रीकरोति जगतां विजये स्मरः स्त्री- रस्त्री जनः पुनरनेन विधीयते स्त्री ॥' व्याचख्यौ च तारस्वरं सरसविस्तरम् । तुष्टा सभा राजा च । पितृवैरिणं तु वादिनं दृष्ट्वा सकटाक्षमाचचक्षे- 'साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले तर्के वा मयि संविधातरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदवती दर्भाङ्करैरास्तृता भूमि हृदयंगमो यदि पतिस्तुल्या रतियोषिताम् ।। एतच्छ्रुत्वा स वादी प्राह-'देव ! वादीन्द्र! भारतीसिद्ध तव समः कोपि न । किंपुनरधिकः हिंस्राः सन्ति सहस्रशोऽपि विपिने शौण्डीर्यवीर्योद्यता- स्तस्यैकस्य पुनः स्तुवीमहि महः सिंहस्य विश्वोत्तरम् । केलिः कोलकुलैर्मदो मदकलैः कोलाहलं नाहलैः संहर्षो महिषैश्च यस्य मुमुचे साहंकृते हुंकृते ॥ इदं श्रुत्वा श्रीहर्षो निष्क्रोध इवासीत्। भूपेनोक्तं -अत्र श्रीहर्षे इदमेव वक्तुमर्ह प्रतिवादिनाम् । कोऽर्थः । सम्यगवसरमज्ञासीः श्रीहीरवैरिन्नित्यर्थः ॥अन्योन्यं गाढालिङ्गनमचीकरत् । द्वयोपि(?) वसुधासुधांशुर्विस्तरेण (?) सौधमानीय माङ्गलिकानि कारयित्वा गृहं प्रति प्रहितः । लक्षसंख्यानि हेमानि ददिरे । निश्चिन्तीकृत्यैकदा नृपेणोक्तः कवीशः- 'वादीन्द्र ! किंचित्प्रबन्धरत्नं कुरु'। ततो नैषधं महाकाव्यं बद्धं दिव्यरसं महागूढव्यङ्गयभारसारं राज्ञे दर्शितम् । राज्ञोचे-'सुष्टुतमामिदं । केवलं कश्मीरान् ब्रज, तत्रत्यपण्डितेभ्यो दर्शय, भारतीहस्ते च मुञ्च, भारती च तत्र पीठे स्वयं १ तथाचोक्तमनेनैव नैषधीयचरितस्य चतुर्थसर्गसमाप्तो-'स्थैर्यविचारणप्रकरणभ्रातरि' इति, पञ्चमसर्गसमाप्तो-'श्रीविजयप्रशस्तिरचनातातस्य' इति, षष्ठसर्गसमाप्तौ-षष्ठः खण्डनखण्डतोऽपि सहजात्' इति, सप्तमसर्गसमाप्तौ-गौडोर्वीशकुलप्रशस्तिभणितिभ्रातरि' इति, नवमसर्गसमाप्तौ- 'संदृब्धार्णववर्णनस्य' इति, सप्तदशसमाप्तौ-'वसुः सुसदृशि च्छिन्दप्रशस्तेः' इति, अष्टादशसमाप्तौ- 'शिवश(भ)क्तिसिद्धिभगिनीसौभ्रात्रभव्ये' इति, द्वाविंशसमाप्तौ–'नव (नृप) साहसाङ्कचरिते चम्पू- कृतो' इति ॥ २ व्यतिरेकहेतुः :-स्मरः कामः स्त्री रीरस्त्रीकरोति । अनेन राज्ञा शस्त्रधारी संमुखागतो स्त्रीतिभाषी क्रियते ॥