पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८९
नवमः सर्गः।

विप्रलेभिरे क्रीडायां विप्रलम्भो युक्त इति वा योजनीयम् । शतं समाः । अत्यन्तसंयोगे द्वितीया[१]

  प्रियं न मृत्युं न लभे त्वदीप्सितं तदेव न स्यान्मम यत्त्वमिच्छसि।

  वियोगमेवेच्छ मनः प्रियेण मे तव प्रसादान्न भवावसौ मम ॥९२ ॥

 प्रियमिति ॥ हे मनः, अहं त्वदीप्सितं प्रियं नलं न लभे, तदभावे त्वदीप्सितं मृत्युं च न लभे । किमिति त्वं यन्ममेप्सितमिच्छसि तदेवेप्सितं मम न स्यात् । नैव भवेदिति वा । तस्मात् त्वं प्रियेण नलेन सह मे वियोगमेव इच्छ । एवंसति तव प्रसादान्ममासौ वि- योगो न भवतु । त्वं ममाभिलषितं यद्यद्वाञ्छसि तत्तन्न भवति । एवं सति वियोगमेवेच्छ यथा स न भवेदिति त्वां प्रार्थये । असौ मम 'सपूर्वायाः प्रथमायाः-' इति विकल्पान्मयादेशो न[२]

  न काकुवाक्यैरतिवाममङ्गजं द्विषत्सु याचे पवनं तु दक्षिणम् ।

  दिशापि मद्भस्म किरत्वयं तया प्रियो यया वैरविधिर्वधावधिः ॥ ९३ ॥

 नेति ॥ द्विषत्सु विरहिवैरिषु चन्द्रादिषु मध्ये काकुवाक्यैः दीनवचनैः कृत्वा अङ्गजं कामं न याचे नार्थये । यतोऽतिवाममतिसुन्दरम् , अतिवक्रं च, अतिक्रान्ता वामाः स्त्रियो येन-स्त्रीवचनाकारिणं च । वैरिणामनेकत्वेऽप्यतिप्रगल्भाद्द्वावेतौ याचनयोग्यत्वेन संभावितौ कामो दक्षिणवायुश्च । तत्र याचने दक्षिणत्वमेवोपयोगि, न तु सौन्दर्यं, न च प्रतिकूलत्वम्, न च स्त्रीकृतयाच्ञा यां स्त्रीवचनाकारित्वमिति वैयर्थ्यभिया कामो याचितुमयोग्यः । अथ च रतिर्वामा स्त्री यस्य । अथ च रतौ प्रीतौ वामं वक्रं । विरहित्वात्प्रीतिविरोधिनमित्यर्थः । तस्मात्कामं नार्थये । तु पुनः किंतु दक्षिणं पवनं याचे। यतः-परच्छन्दानुवर्तिनमुदारं च सरलमृजुगामिनं च । मलयानिलं दीनवचनैर्याचे । दानशीलोत्पन्नत्वात्परवचनकारित्वात्स्वयंदातृत्वादृजुमार्गगामित्वात्पवित्रत्वाच्च मलयानिल एव याचितुं योग्य इत्यर्थः । अथ च अङ्गजः पुत्रोपि अतिवक्रो न याचितुमर्हः । द्विषन्नप्येतैर्गुणैर्दक्षिणो याचितुमर्हः । दक्षिणहस्तस्य दानाहत्वाद्याचनयोग्यत्वम्, वामहस्तस्य दानानर्हत्वान्न याचनयोग्यत्वं यथा, तथा प्रकृतेपि । यात्रामाह-अयं मलयानिलो यया दिशा प्रियो नलो लक्षितः यस्यां दिशि वर्तते, तया दिशा उपलक्षितं तस्यां दिशि मद्भस्मापि किरतु क्षिपतु । दक्षिणानलः कुण्डिनपुरादुत्तरस्यां वर्तमानां नलराज धानीं प्राति मद्भस्म नयत्वित्यर्थः । मरणानन्तरं मद्भस्मनो नलसंबन्धं कुर्विति मलयानिलं प्रार्थय इत्यर्थः । एतच्च कामेन कर्तुमशक्यम् । वैरी त्वद्वचनं कथं स करिष्यतीत्याशङ्कयाह-यतो वैरविधिर्वैरकरणं वधावधिर्मरणावधिः । वैरं मरणपर्यवसायि । एतच्च कारणं सर्वत्र साधारणम् । दक्षिणत्वं त्वसाधारणमिति ज्ञेयम् । मद्भस्मनो नलदि-


  1. 'अत्र छेकानुप्रासमासोक्त्तयलंकारः’ इति साहित्यविद्याधरी । ॥
  2. 'अत्र हेत्वलंकारः' इति साहित्यविद्याधरी । 'अत्र संयोगार्थ वियोगप्रार्थनाद्विचित्रालंकारः 'विचित्रं स्वविरुद्धस्य फलस्याप्त्यर्थमुद्यमः' इति लक्षणात्' इति जीवातुः