पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
नैषधीयचरिते

यस्या विभोरखिलवाङ्मयविस्तरोऽय-
 माख्यायते परिणतिर्मुनिभिः पुनः सा।
उद्गावरामृतकरार्धपरार्ध्यभालां
 बालामभाषत सभासततप्रगल्भा ॥१६॥

 यस्या इति ॥ सा पुनः बाला भैमीमभाषत । किंभूता-सभायां सततं प्रगल्भा। सा का वाल्मीकिप्रमुखैर्मुनिभिरयं वेदादिरखिलवाङ्मयविस्तरः विभोः सर्वव्यापिन्याः यस्या देव्याः परिणतिः परिणाम आख्यायते कथ्यते'। तद्रूपेणैव या व्यवस्थिता। किंभूताम्-उद्गत्वर उदयाचलस्थोऽमृतकरश्चन्द्रः तस्यार्धं तद्वत्परार्ध्यं तत्सदृशं भालं यस्यास्ताम् । भया दीप्त्या सह वर्तमानेति भिन्नं वा । वाङ्मयम् , 'एकाचो नित्यम्' इति मयट् । 'गत्वरश्च' इति निपातनादुद्गत्वरः साधुः॥

आश्लेषलग्नगिरिजाकुचकुङ्कुमेन
 यः पट्टसूत्रपरिरम्भणशोणशोभः ।
यज्ञोपवीतपदवीं भजते स शंभोः
 सेवासु वासुकिरयं प्रसितः सितश्रीः ॥ १७ ॥

 आश्लेषेति ॥ सोऽयं वासुकिः। किंभूतः-शंभोः सेवासु प्रसित आसक्तः। तथासितश्रीः श्वेतशोभश्च । स कः-यः शंभोर्यज्ञोपवीतपदवीं लभते। किंभूतः-य आश्लेषेणालिङ्गनेन लग्नं यद्गिरिजाकुचकुङ्कुमं तेन कृत्वा पट्टसूत्रस्य परिरम्भणेनेव संबन्धे- नेव शोणशोभो रक्तशोभः । यज्ञोपवीतमपि श्वेतं ग्रन्थिस्थाने पट्टसूत्रेण शोणशोभं भवति । सर्वदा शंभुसेवया संभोगाभावादेनं मा वृणीष्वेति भावः । पुराणे देवानां चातुर्वर्ण्याधिकारे 'ब्रह्मा विप्रः, रुद्रः क्षत्रियः, विष्णुर्वैश्यः, दस्रौ शूद्रौ' 'माञ्जिष्ठं क्षत्रियः' इति वचनाद्यज्ञोपवीतस्यारक्तत्वं कथितमिति वा । प्रथितः' इति पाठे सेवासु ख्यातः॥

पाणौ फणी भजति कङ्कणभूयमैशे
 सोऽयं मनोहरमणीरमणीय[१]मुच्चैः।
कोटीरबन्धनधनुर्गुणयोगपट्ट-
 व्यापारपारगममुं भज भूतभर्तुः ॥ १४ ॥

 पाणाविति ॥ हे भैमि, सोऽयं फणीन्द्रो वासुकिः ऐशे शाम्भवे पाणौ कङ्कणभूयं कङ्कणत्वं भजति । यातीत्यर्थः। किंभूतं (यं) कङ्कणत्वम्-उच्चैः मनोहरमणीभिः रमणी-


  1. 'मूर्तिः' इति जीवातुसंमत पाठः ।