पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७८
नैषधीयचरिते

कुशेन कुशस्तम्बेन लाञ्छिततनोः चिह्नितवपुषो द्वीपस्य ईशः स्वामी यदि ते तव वाञ्छितोऽभीष्टस्तत्तर्हि त्वं ज्योतिष्मतानेन राज्ञा समं सह वनीभिर्वनैर्घनासु निबिडासु घृतोदो घृतसमुद्रस्तस्य तटीषु चेतो विनोदय हर्षय । निबिडच्छायेषु घृतसमुद्रतटेषु एतेन सार्धं विहर । एनं वृणीष्वेति भावः। घृतोद इति 'उदकस्योदः संज्ञायाम्' इत्युदादेशः। कुशेशय इति 'शयवास-' इत्यलुक् ॥

वातोर्मिदोलनचलद्दलमण्डलाग्र-
 भिन्नाभ्रमण्डलगलज्जलजातसेकः ।
स्तम्बः कुशस्य भविताम्बरचुम्बिचूड-
 श्चित्राय तत्र तव नेत्रनिपीयमानः ॥ ५९॥

 वातेति ॥ हे भैमि, तत्र द्वीपे नेत्रनिपीयमानः नेत्राभ्यां सादरमवलोक्यमानः कुशस्तम्बः तव चित्रायाश्चर्याय भविता । किंभूतः -अम्बरचुम्बिचूडो गगनलग्नशिखः। तथा– अत एव वातोर्मीणां वातपरम्पराणां यद्दोलनं तेन चलन्ति चञ्चलानि दलानि पत्राणि तान्येव मण्डलाग्राः खड्गास्तैर्भिन्नं विदारितं यदभ्रमण्डलं तस्माद्गलता स्रवता जलेन जातः सेकः सेचनं यस्य । दलमण्डलस्य दलसमूहस्य अग्रैरिति वा ॥

पाथोधिमाथसमयोत्थितसिन्धुपुत्री-
 पत्पङ्कजार्पणपवित्रशिलासु तत्र ।
पत्या सहावह विहारमयैर्विलासै-
 रानन्दमिन्दुमुखि मन्दरकदरासु ॥ ६० ॥

 पाथोधीति ॥ हे इन्दुमुखि, तत्र कुशद्वीपे त्वं मन्दरकन्दरासु पत्या सह विहारमयैः क्रीडाबहुलैः कटाक्षविक्षेपादिभिर्विलासैरानन्दमावह धारय । किंभूतासु-पाथोधेः समुद्रस्य माथसमये मन्थनकाले उत्थिता या सिन्धुलक्ष्मीस्तस्याः पत्पङ्कजार्पणेन पवित्राणि शिलातलानि यासु । लक्ष्मीवत्त्वमपि शिलासोपानान्यलंकुर्वित्यर्थः। 'विहारभवैः' इति पाठे सुरतादिक्रीडासमुत्पन्नैरित्यर्थः ॥

अरोहणाय तव सज्ज इवास्ति तत्र
 सोपानशोभिवपुरश्मवलिच्छटाभिः ।
भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि-
 क्षुब्धाचलः कनककेतकगोत्रगात्रि ॥६१॥

 आरोहणायेति ॥ हे कनककेतकं स्वर्णकेतकं तस्य गोत्रं सदृशं गात्रं यस्यास्तत्संबुद्धिः अतिगौरि, तत्र द्वीपे अब्धेः क्षुब्धाचलो मन्थाचलो मन्दरः तव आरोहणाय सज्जः सं-