पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६८
नैषधीयचरिते

रणेऽपि क्रीडारथारोहणात् । कर्काः श्वेताश्वास्तेषां शतैराश्रितायास्तस्या बहुतया बाहुल्येन ताः भूयस्त्वेन प्रसिद्धा वालुका वयं किं ब्रूमः । ताभ्योऽपि सेना प्रचुरतरेत्यर्थः । तस्याः सकाशात्ता वालुका बहुतया किं ब्रूमः । वालुकाः कथमपि संख्यातुं शक्यन्ते, सा तु न कथंचिदित्यर्थ इति वां । असिः प्रहरणमेषां ते आसिकास्तेषां भाव आसिकता। याः श्वेताश्वशताधिरूढास्ता आसिकताः । असिपहरणान्पुरुषानिति यावत् । तान्बहुतया किं वर्णयामः । अतिबहुत्वेन वक्तुं न शक्यन्त इत्यर्थः । बहून् तयन्ते गच्छन्ति वा रक्षन्ति वा ये ते बहुतयाः ते च ते आसिकाच तेषां भावानिति वा । 'कर्णीरथः प्रवहणम्', 'सांयात्रिकः पोतवणिक्' इत्यमरः । 'पोतः प्रवहणं स्मृतम्' इति हलायुधः । प्रवहणैः, 'कृत्यचः' इति णत्वम् । प्रतिकूलपातम्, पक्षेः द्रव्यवीप्सायां 'विशिपति-' इत्यादिना णमुल् । 'तृतीयाप्रभृतीनि-' इति पाक्षिकः समासः । असिः प्रहरणमेषाम् , 'प्रहरणम्' इति ठक । असिभिर्जयन्तीत्यासिकाः, 'तेन दीव्यति-' इति वा ठक् ॥

शोणं पदप्रणयिनं गुणमस्य पश्य
 किंचास्य सेवनपरैव सरस्वती सा।
एनं भजस्व सुभगे भुवनाधिनाथं
 किं वा भजन्ति तमिमं कमलाशया न ॥२५॥

 शोणमिति ॥ हे सुभगे सौभाग्यवति भैमि, त्वं एनं भुवनस्य जलस्याधिनाथमधिपतिं वरुणं भजस्व वृणीष्व । जलपतित्वमेवाह-त्वं गुणमप्रधानं सेवकं शोणं नाम नदम् अस्य पदप्रणयिनं चरणानुरागिणं पश्य । "किंचेत्यधिकोक्तौ । शोणोऽस्य चरणप्रणयी इति किं वक्तव्यम् ।सा प्रसिद्धा सरस्वती नदी अस्य सेवनपरैव चरणसंवाहनादिपरैव । पूर्वोक्तापरितोषे वाशब्दः । के कमलस्य जलस्य आशया आधाराः समुद्रादिपल्वलान्ताः पद्माकरा वा तमिमं न भजन्ति सेवन्ते । अपि तु (सर्वेऽपि क्षीरोदादयः)। क्षीरोदादयः सर्वेऽप्य(पि य)स्यानुचराः, तस्य शोणाद्यनुचरत्वे का कथा। तस्मात्सलिलपतिरयमित्यर्थः । कमलाशया जलाभिलाषण के वा लोका इमं न सेवन्ते स्तुवन्तीत्यर्थों वा । शोणादीनां तत्तदभिमानिन्यो देवता लक्ष्यन्ते, अतस्तेषां सेवकत्वं युज्यते ॥

 नलपक्षे-त्वं जगत्पतिमेनं नलं पतित्वेन स्वीकुरु । स्वीकारयोग्यत्वमेव द्रढयति- त्वं शोणं रक्तं गुणमस्य पदप्रणयिनं पश्य । किंच अन्यच्च-सा सरस्वती वाग्देवता सकलशास्त्राध्ययनाध्यापनरूपा अस्य राज्ञो नलस्य सेवनपरैव चित्तमध्यस्थितैवास्ति । तमिमं कमलायाः संपद आशयाभिलाषेण के वा लोका न सेवन्ते । अपितु-धनप्राप्त्यभिलाषेण सर्वेपि सेवन्त इत्यर्थः । वा अप्यर्थे । कमलाशया लक्ष्मीनिधयो धनिका अपि लोकास्तमिमं न अजन्ति, अपि तु भजन्त्येवेति वा । अत्र प्रथमद्वितीयतृतीयविशेषणैः क्रमेण सौन्दर्यकलाकौशलौदार्याणि द्योत्यन्ते । 'शोणो हिरण्यबाहुः स्यात्', 'शोणः