पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५५
पञ्चदशः सर्गः।

चेतनैरपि रत्ननेत्रसहस्रैर्वैभववशादिन्द्रोऽयमिति भ्रान्त्येन्द्रस्य सहस्रनेत्रत्वादनेनास्माभिः संबन्धुं युक्तमिति वुद्ध्वा समालिङ्गिताः किमित्युत्प्रेक्षा । एतदेव मौर्ख्यम् । सौन्दर्यं रत्नबाहुल्यं चोक्तम् । सहस्रशब्दः पक्षेऽपरिमितसंख्यावाची । सहस्रं परिमाणमासां ताः साहरुयः, 'तदस्य परिमाणम्' इत्यर्थे 'शतमानविंशतिकसहस्रवसनादण्' इत्यणू ॥

भवन्सुद्युम्नः स्त्री नरपतिरभूद्यस्य जननी
 तमुर्वश्याः प्राणानपि विजयमानस्तनुरुचा।
हरारब्धक्रोधेन्धनमदनसिंहासनमसा-
 वलंकर्मीणश्रीरुदभवदलंकर्तुमधुना ॥ ८३ ॥

 भवन्निति ॥ सूर्यनप्ता मनोः पुत्रः सुद्युम्नाख्यो नरपती राजा पार्वतीवनप्रवेशनिमित्तेन शिवशासनेन हेतुना इलाख्यः स्त्री भवन्स्त्रीत्वं प्राप्तः सन् वुधाद्गर्भधारणेन यस्य जनन्यभूत् । उर्वश्याः प्राणान्रूपातिशयात्स्वर्वेश्यायाः प्राणभूतं प्राणवत्प्रियमतिसुन्दरं तं पुरूरवसमपि तनुरुचा कायकान्त्या विजयमानः पराभावुकोऽसौ नलोऽधुनेदानीं हरेणारब्धः कृतः क्रोधस्तस्येन्धनं दाह्यो मदनस्तस्य सिंहासनं दग्धत्वात्कामेन शून्यमलंकर्तुं योग्यतया भूषयितुमलंकर्मीणा कर्मक्षमातिसमर्था स्वाभाविकी भूषणजनिता च श्रीः शोभा यस्यासौ एवंभूत उदभवज्जात इति 'पौरस्त्रिय आलेपुः' (९३) इत्यन्तिमश्लोकेन संबन्धः । जीर्णः कामो दग्धः । पुरूरवास्त्वनेनैव जितः । तस्माच्छून्यं कामसिंहासनं भूषयितुमयं काम एवोत्पन्नः। अतिसुन्दरोयमिति भावः । कृतयुगादौ त्विलो नाम राजा मृगयासङ्गाद्धरनिवारितमुमावनमेकाकी प्रविष्टः स्त्री बभूव । तामेकाकिनीं सुन्दरीं दृष्ट्वा चन्द्रपुत्रो बुधः कामातुरः सन्स्वाश्रमं नीत्वा तस्यां पुरूरवोनामानं पुत्रमजीजनदिति भविष्योत्तरादिपुराणकथा । विजयमानः, 'विपराभ्यां जे.' इत्यात्मने पदे शानच् । 'कर्मक्षमोऽलंकर्मीणः' इत्यमरः ॥

अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृते
 पर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया ।
अस्मिन्नाम तया वृते सुमनसः सन्तोपि यन्निर्जरा
 जाता दुर्मनसो न सोढुमुचिता तेषां तु सानौचिती ॥८४॥

 अर्थीति ॥ विशेषज्ञया गुणानामधिकतरत्वं विदुष्या विदर्भराजसुतया अर्थी मां वृणीष्वेत्यर्थयमानः सानुरागोप्यसौ सर्वसुपर्वणां सर्वदेवानां पतिरिन्द्रोऽप्येतस्य प्रत्यक्षलक्ष्यातिसौन्दर्यस्य यूनः पूर्णतारुण्यस्य नलस्य कृते निमित्तं पर्यत्याजि सानुरागत्वे प्रभुत्वेऽपि सौन्दर्यादिगुणानां न्यूनत्वाद्यत्परित्यक्तस्तद्युक्तमुचितमेव कृतमित्यर्थः । नाम प्राकाश्ये । तु पुनः निर्जरा इन्द्रादयश्चत्वारोऽपि देवाः शिष्टा नाम प्रसिद्धाः सुमनसः शोभनान्तःकरणा अपि। सुमनसः प्रसिद्धाः सन्तोऽपि वा। सुमनस इति संशयाख्याताः