पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१०
नैषधीयचरिते

न न नेति वादिनी सती अमुष्य नलकरस्य नलस्यैव वा केवलं विघ्नमाचरत् । नननेत्युक्ते यदि न निवर्तेत, (तर्हि ) मा निवृतत्, वदामि तावदेवमिति वचोमात्रेण विघ्नमाचरत्, न तु कर्मणेति भावः । मुग्धाजातिः। भयलज्जात्यागः सूचि[१]तः ॥

रूपवेषवसनाङ्गवासनाभूषणादिषु पृथग्विदग्धताम् ।
सान्यदिव्ययुवतिभ्रमक्षमां नित्यमेत्य तमगान्नवा नवा ॥ ७९ ॥

 रूपेति ॥ सा रूपेषु देववरदानात्कायधारणानिर्मितेषु सौन्दर्यविशेषेषु, वेषेषु महाराष्ट्रलाटगुर्जरादिस्त्रीधृतवस्त्रालंकारादिशृङ्गारभङ्गीषु,वसनेषु नीलपीतदुकूलादिवस्त्रेषु, अङ्गवासनासु चन्दनकस्तूरीकर्पूराद्यङ्गरागैरगुरुचन्दनादिधूपैश्च कृतेषु देहामोदेषु, भूषणेषु सौवर्णेषु मुक्तामाणिक्यहीरकादिखचितेष्वलंकारेषु, तदादिषु च भाषान्तरेषु विषये पृथक् प्रत्येकं प्रतिदिनमन्यस्या दिव्ययुवते रम्भादिस्वर्गस्त्रिया भ्रमे क्षमा समर्थां रम्भादिरियमेवेति भ्रान्तिकारिणीं विदग्धतां चातुरीमेत्य प्राप्यात एव नवा नवा नूतना नूतना सती नित्यं तमगात् । संबुभुज इत्यर्थः । अन्वहमन्यैवेयमिति तस्य चेतसि स्फुरितेत्यर्थः । वा इवार्थः । नित्यं नवेव नागात् , अपि तु नवीनेव जगामेति काकुर्वा । अन्वहं नूतनत्वादनुरागातिशयादन्यावरोधाङ्गनासंभोगविमुखो नलो जात इति भावः । क्षमेति पाठे-भैमीविशेषणम् ॥

इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् ।
भक्ततां च परिचर्ययानिशं साधिकाधिकवशं व्यधत तम् ॥८०॥

 इङ्गितेनेति ॥ सा अधिका सर्वगुणैरुत्कृष्टा चतुरा च तमधिकमतितरां वशमात्मन्यनुरागिणं व्यधत्त चकार । किंचित्प्रौढाभूदित्यर्थः । किं कृत्वा-इङ्गितेन 'सख्यादिषु भर्तृगुणवर्णनपूर्वं भाषणम्, तद्दोषापलापः, पश्चादाभिमुख्येन शयनम्, पूर्वमुत्थानम्, आगमने तुष्टिः, प्रवासे वैमनस्यम् , सदा समसुखदुःखता,' इत्याद्यनुरागद्योतकेन चेष्टितेन निजम् अगाधत्वादनुरागमेव नीरधिं नलं संविभाव्य सम्यग्ज्ञापयित्वा, तथा-चटुभिः 'भवादशोऽतिसुन्दरोतितेजस्वी वदान्यः सर्वकलाकुशलः कः, अपितु-न कोपि' इत्यादि प्रियभाषणैर्गुणज्ञतां च स्वीयगुणग्राहित्वं वैदग्ध्यं च शापयित्वा, तथा अनिशं सर्वदा परिचर्यया चरणादिसंवाहनतालवृन्तचालनादिरूपया सेवया निजां भक्ततां भक्तियुक्ततां च ज्ञापयित्वा । आनिशं निशामभिव्याप्य मर्यादीकृत्य । अहोरात्रमित्यर्थ इति वा ॥

[२]स्वाङ्गमर्पयितुमेत्य वामतां रोषितं प्रियमथानुनीय सा।
आतदीयहठसंबुभुक्षुतं नान्वमन्यत पुनस्तमर्थिनम् ॥८१॥


  1. अत्रैकस्मिनीविदेशे क्रमादनेकव्यापारसंबन्धोक्ति (क्तेः ) पर्यायालंकारभेदः, इति जीवातुः ॥
  2. इतःप्राक् 'यक्रियां प्रति यद्स्रजस्तया(?) स्वस्वरस्य लघुतां दधानया ।
    पत्युरन्वहमहीयत स्फुटं तत्किलाहियत तस्य मानसम् ॥' इत्यधिकः कापि दृश्यते ।