पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१३
अष्टादशः सर्गः।


चित्तमघटमानघटनात्कुतुकं, तद्दर्शनजातमाः किमेतदिति चमत्करणमद्भुतमाश्चर्यं,लज्जा त्रपा, आकस्मिकदीपदर्शनादातङ्को भयं गोप्यान्यपि मदीयाङ्गानि प्रियेण दृष्टानीति शङ्कातिशये वातङ्कः, तेषां संकटे संमर्दे मध्ये निवेशितः स्मरो यत्र तदेवंभूतमाप । विशेषणविधौ तात्पर्यम् । दीपौ दृष्ट्वा कौतुकादिसहिताभूदिति भावः॥

एककस्य शमने परं पुनर्जाग्रतं शमितमप्यवेक्ष्य तम् ।
जातवह्निवरसंस्मृतिः शिरः सा विधूय निमिमील केवलम्॥८८॥

एककस्येति ॥ द्वयोर्दीपयोर्मध्य एककस्य दीपस्य मुखचेलाञ्चलादिना शमने निर्वाणे क्रियमाणे सति पूर्वशमितमपि तं द्वितीयं दीपं नलेच्छामात्रेण पुनरपि जाग्रतं प्रदीप्तमवेक्ष्य जाता वह्निवरसंस्मृतिर्यस्याः सा स्मरणाभिनयवशाद्वा शिरो विधूय केवलं निमिमील निमीलितवती । लज्जाभिनयः । कौतुकवशात्तदीयगोप्यावयवविलोकनार्थं तस्या निरुपायत्वार्थ पुनः पुनः शामितानपि दीपानिच्छामात्रेणाजिज्वलदिति भावः । एकस्य शामने कृतेऽपरदीपं जानतं दृष्ट्वा शमितमपि पुनर्जाग्रतं दृष्ट्वेति व्याख्येयम् । एककः पूर्ववत् ॥

पश्य भीरु न मयापि दृश्यसे यन्निमीलितवती दृशावसि ।
इत्यनेन परिहस्य सा तमः संविधाय समभोजि लज्जिता ॥७९॥

 पश्येति ॥ अनेनेति परिहस्य सोपहासमुक्त्वा तदीयलज्जापाकरणार्थं दीपाभावेच्छामात्रेण तमः संविधायान्धकारं निर्माय सा समभोजि संभुक्ता । ततो लज्जिता । इति किम्-हे भीरु लज्जाभयकातरे, यद्यस्मात्त्वं दृशौ निमीलितवत्यसि । तस्मात्त्वं मयापि न दृश्यसे पश्य नेत्रनिमीलनात्त्वया यथा स्वीयमङ्गं न निरीक्ष्यते, तथा मयापि त्वदङ्गमित्यर्थः । अथ च-त्वया नेत्रे निमीलिते, मया तु त्वं न दृश्यसे चित्रमेतत् । यस्मान्मया न द्रष्टव्यमिति हेतोस्त्वया नेत्रे निमीलिते, तावतैव मया न दृश्यसे, अपि तु दृश्यस एव । अन्या हि गोप्यमङ्गं वस्त्रादिनाच्छादयति, त्वया तु नेत्रे एव निमीलिते। तथा च मया त्वदीयगोप्यमङ्गं कामं दृष्टमेवेति किं नेत्रनिमीलनेन पश्येति । अमुना नलेन लज्जिता सा तमः सम्यग्विधायानन्तरं चैवं परिहासपूर्वमुक्ता । भीरु ऊङन्तत्वान्नदीत्वाद्ध्र्स्वः । तत्सामर्थ्यान्न गुणः ॥

चुम्ब्यसेयमयमङ्क्यसे नखैः श्लिष्यसेयमयमर्प्यसे हृदि ।
नो पुनर्न करवाणि ते गिरं हुं त्यज त्यज तवास्मि किंकरा ॥९०॥
इत्यलीकरतकातरा प्रियं विप्रलभ्य सुरते ह्रियं च सा ।
चुम्बनादि विततार मायिनी किं विदग्धमनसामगोचरः॥युग्मम्

 चुम्ब्यसे इति ॥ इतीति । युग्मम् । हे प्रिय मयाऽयं त्वं चुम्ब्यसे, अयं त्वं नखैरङ्क्यसे चिह्नयसे, अयं त्वं श्लिष्यस आलिङ्ग्यसे, अयं त्वं हृदि अर्प्यसे हृदयोपरि धार्यसे ते तव