पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५१
एकोनविंशः सर्गः ।

र्नीडेषु प्रवेशमुपेयुषां प्राप्तानाम् । मकरन्दास्वादलाम्पट्यात्सायंसंध्यासमयेऽपि कमलेषु स्थितानाम्, अनन्तरं च तेषु संकुचितेषु बहिर्निर्गन्तुमशक्तत्वात्संकुचत्कमलमर्मरूपेषु नीडेषु स्थितानामिति यावत् । 'क्रोडम्' इति पाठे विशिष्टकमलक्रोडमेव नीडप्रवेशं गतानाम् , अनन्तरं च रात्रावतीतायामिह प्रातःसंध्यासमये भिन्नेषु ईषद्विकसितेष्वम्भोरुहेषु समायतां स्थितानाम् । यद्वा-इह पूर्वदिनान्तसंकुचितेष्वीषदुन्मिषितेषु सत्सु सुखेन निर्गन्तुं शक्तत्वात्तेभ्यः सकाशादर्थान्नवीनकमलानि उद्दिश्य समागच्छताम् । मधुलिहामधुना सहचरैः पूर्वदिनान्ते कमलसंकोचात्पूर्वमेव कमलकोडानिर्गतैः सह- चरैः सहचरीभिश्च मित्रकलत्रादिभिः सह मधुना मकरन्देन कृत्वा पारणा उपोषितसंबन्धीनि भोजनान्यालोक्यन्ते । लोकैरिति शेषः । ये रात्रौ कमलबद्धास्ते तत्र मकरन्दाभावान्निर्बन्धवशाच्च कृतोपवासाः, अनिबद्धाःसहचरास्तु रात्रौ निद्रावशात्तद्वियोगाद्वा कृतोपवासाः, अतः सर्वेपि प्रातर्मिलित्वा विकसितकमलमधुना पारणां कुर्वन्तीत्यर्थः। पूर्वदिनान्ते संकुचितानि कमलानि प्रातः पुनः किंचिद्विकसितानीति प्रसिद्धम् । भ्रमराश्च मधु पिबन्ति, भूयान्समयो जातः, तस्मादुद्बुध्यस्वेत्यर्थः । अन्येपि कस्मिंश्चिन्महीयसि मृते बन्ध्वादौ वा निबद्धे कृपया संकुचितहर्षा भवन्ति । केचिच्च महागुरुनिपात उपवासं कुर्वाणा गृहमध्यं प्रविश्य दिनान्तरे ज्ञातिभिः सह भुञ्जते । 'ज्ञातिभिः सह भोक्तव्यमेतत्प्रेतेषु दुर्लभम्' इति शास्त्रार्थः सहचरपदेन सूचितः । निगडबद्धोऽपि कारागृहेषु भिन्नेषून्मोचितः समागच्छन्सन्स्वस्य बन्धनवशान्निराहारैर्ज्ञातिभिः सह मधुरैरन्नैः पारणां करोति । कोडादिति यथायथं हेतौ ल्यब्लोपे च पञ्चमी । समायताम् , इणः शता । सहचरैः, 'पुमान्स्त्रिया' इत्येकशेषः ॥

तिमिरविरहात्पाण्डूयन्ते दिशः कृशतारकाः
 कमलहसितैः श्येनीवोन्नीयते सरसी न का।
शरणमिलितध्वान्तध्वंसिप्रभादरधारणा-
 द्गगनशिखरं नीलत्येकं निजैरयशोभरैः ॥३१॥

 तिमिरेति ॥ प्राच्यादयो दिशस्तिमिरस्य विरहान्नाशात्पाण्डूयन्ते शुभ्रा इवाचरन्ति । अत एव-कृशा अप्रकाशा किंचिद्दृश्यास्तारकाः कतिपयनक्षत्राणि यासु । अन्यापि प्रियवियोगात्पाण्डुरा निमग्नातिकृशनेत्रकनीनिका च भवति । तथा-का सरसी कमलानां हसितैर्विकासैः कृत्वा श्येनीव श्वेतवर्णेव नोन्नीयते न तर्क्यते, अपितु-सर्वा अपि सरस्यस्तैः शुभ्रायन्ते । अन्यापि प्रियप्राप्तेः कमलतुल्यमुखहसितैः श्वेता भवति । एकं गगनशिखरं गगनमध्यभागः शरणार्थं स्वपरित्राणार्थं गगनं प्रति मिलितस्य प्रत्यागतस्य ध्वान्तस्य ध्वंसिनी विनाशिनी या सूर्यप्रभा तस्या आदधारणाद्धेतोर्निजैरयशोभरैः स्वीयैरकीर्तिसमूहैर्नीलति श्याम इवाचरति । अन्योपि शरणागतं परित्यज्य तद्वैरिणमादरेणाङ्गीकुर्वन्दुर्यशसा श्यामो भवति । दिशः सरांसि च प्रसेदुः, गगनं च नक्षत्राहार्यशोभापगमान्निजं नीलिमानं प्राप्तमिति भावः । पाण्डूयन्ते, उपमानादाचारेर्थे 'कर्तुः क्यङ्-' इति क्यङ्, 'अकृत्सार्वधातुकयोः-' इति दीर्घः । श्येनी, श्येतशब्दाद्वर्ण-