पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८०
अषधायचरिते

रपरिचयेपि ते तुभ्यं न दयते । कुतः-भवतीषु नासक्ता सती अन्यं मल्लक्षणं बहु मन्यते यत इत्युत्तरानुरोधेन व्याख्येयम् । अस्माकम्, 'अधीगर्थ-' इति षष्ठी, 'अस्मदो द्वयोश्च' इत्येकत्वेपि बहुवचनम् ॥

अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति ।
न विप्रलभते तावदालीरियमलीकवाक् ॥ २८ ॥

 अन्विति ॥ अलीकाऽसत्या वाग्यस्याः सेयं इत्युक्त्वाऽतिविश्वासस्थानभूता भवादृशीरालीः सखीस्तावन्न विप्रलभते प्रतारयति । इति किम् -मया निशि आलिङ्गनचुम्बनादिना स्वस्यात्मशरीरस्योपनयाद्दानादानुकूल्येन रमणान्मया प्रेयान्नलोऽन्वकम्पीति (विप्रलभते प्रतारयति)। मादृशान्यद्यपि वञ्चयति, तथापि भवादशीः कथं वञ्चयेदिति वावच्छब्दार्थः । अलीकवाग्न प्रतारयतीति विपरीतलक्षणया सोल्लुण्ठभाषणाद्विपलभत एवेत्यर्थः । आलीस्तावन्न विप्रलभते, अपि तु ता अपि वञ्चयत्येव, अस्मादृशां तु का कथेति काकुर्वा । तस्मादियमस्माकं न दयत इत्येव तथ्यं जानीत, सर्वथा वास्या वचसि भवतीभिर्न विश्वसनीयमिति भावः । एतेन भेदोपायप्रयोगः कृत इति सूचितम् ॥

 पुनरप्यलीकतामेवाह-

आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।
यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा ॥ २९ ॥

 आहेति ॥ एषा भवादृशीनां पुर इति यदाह स्म । इति किम्-अहं नलादन्यं मनसापि न जुषे भज इति । तदेतस्याः प्रतिज्ञावाक्यं यौवने प्रस्तुते सत्यनुमितेन प्रकटीभूतेन मन एव भूः स्थानं यस्य तेन कामेन कृत्वा मृषा मिथ्याभूत् । मदन्यस्य कामस्य मनसि धारणादसत्यप्रतिशेयमिति निन्दा । वस्तुतस्तु तारुण्यमारभ्य मय्येवानुरक्तेति स्तुतिरेवास्याः कृता । व्याजस्तुतिः ॥

आस्यसौन्दर्यमेतस्याः शृणुमो यदि भाषसे ।
तद्धि लज्जानमन्मौलेः परोक्षमधुनापि नः ॥ ३० ॥

 आस्येति ॥ हे कले, त्वमेतस्या आस्यसौन्दर्यं चिरपरिशीलनज्ञाताशेपविशेषत्वाद्यदि भाषसे तर्हि वयं शृणुमः । आदर्श हस्तकङ्कणदर्शनवदसंगतमेतदित्याशङ्कय हेतुमाह- हि यस्मात्तदेतदास्यसौन्दर्यमधुनापि विवाहमारभ्याद्यतनक्षणपर्यन्तं नोऽस्माकं परोक्षमप्रत्यक्षम् । नेत्रविषयो न जातमित्यर्थः । यतः-लजया नमन्मौलेर्नम्रमस्तकायाः । नम्रमौलित्वादेतन्मुखं कदापि मया न दृष्टम् । तस्मादेतदास्यसौन्दर्यं त्वं कथयेत्यर्थः । एतस्या मुखमपि न दृष्टं संभोगकथा तु दुरापास्ता । तस्मादेतदीयवचने सर्वथा न विश्वसनीयमिति भावः । अधुनेत्यस्य वर्तमानार्थत्वात्परोक्षस्य भूतार्थत्वाद्वर्तमानस्य भूतत्वविरोधात्परोक्षाधुनाशब्दयोरर्थान्तरपरिग्रहाद्विरोधाभासोपि ॥