पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९३
विंशः सर्गः

संबन्धि मया क्रियमाणमभ्यर्थनं तस्माज्जातया क्रुधा कोपेन हेतुना मामेवं लीलाकमलाघातप्रकारेण यत्ताडयति, यद्वा यच्च भ्रुवा कटाक्षेण तर्जयति भीषयते तत्त्वया दृष्टं दृष्टं त्वं पश्य पश्येत्यर्थः । त्वयि परपुरुषबुद्धिं कृत्वा तत्र मां कथं प्रवर्तयसीति मां ताडयति, भ्रूक्षेपेण चेतः परं मा वादीरिति तर्जयति च, तत्त्वं पश्येति भावः । दृष्टं दृष्टं, संभ्रमे द्विरुक्तिः॥

  वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः ।
  शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम् ॥६८॥

 वदतीति ॥ हे राजन् , इयमिति वदति । इति किम्-हे कले, यदर्थमर्थनां त्वं करोषि एष नैषधः त्वया केन चिह्नेनाचिह्नि निर्धारितः । तर्हि कः-अयं शक्रः स्वयं वरणकाल इव मायां नलरूपां कृत्वा स्वयमायातवानित्यहं शङ्के । त्वदर्थमर्थनां कुर्वत्या मम कर्णे इति वदति । चिह्नवान्कृत इति, णिचि मतुब्लुक् ॥

 भैमी त्वदिन्द्रत्व इदं प्रमाणमाह-

  स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् ।
  नयतीयं त्वदिन्द्रवे दिवश्वागमनं च ते ॥ ६९ ॥

 स्वर्णदीति ॥ इयं स्वर्णद्यां मन्दाकिन्यां स्वर्णपद्मिन्याः पद्मस्यात्मने दानं, दिवः स्वर्गात्ते भूमिं प्रति आगमनं च, तवेन्द्रत्वे निदानतां प्रथमकारणतां नयति प्रापयति । नहि मनुष्यस्य स्वर्णदीस्वर्णपद्मिनीसुवर्णकमलानयने स्वर्गादागमने च, सामर्थ्यं दृष्टम् । तस्मान्नलरूपं धृत्वा पूर्ववदिन्द्र एवायमागत इति एतदर्थं प्रत्यर्थना त्वया कर्तुमयुक्तेतीयं मत्कर्णे कथयतीति भावः । स्वर्णदीति, 'पूर्वपदात्संज्ञायामगः' इति णत्वम् ॥

  भाषते नैषधच्छायामायामायि मया हरेः।
  आह चाहमहल्यायां तस्याकर्णितदुर्नया ॥ ७० ॥

 भाषते इति ॥ हरेरिन्द्रस्य नैषधस्य छायायाः कान्तेर्माया कापट्यं मया स्वयंवरकालेऽमायि ज्ञातेतीयं मां भाषते । स्वयंवरकाले तव परस्त्रीत्वाभावान्नलरूपं धृतम्, इदानीं तु परस्त्रीत्वभियैवं न करिष्यतीति मया प्रयुक्ता सतीयं भैमी अहल्यायां गौतमपत्न्यां तस्येन्द्रस्याकर्णितो व्यभिचारलक्षणो दुष्टो नयो यया, एवंविधाहमिति च ब्रूते । परस्त्रीत्वभीतिरपि तस्य नास्ति, तस्मादिन्द्र एवायमिति त्वयाऽभ्यर्थना न कार्येति मां प्रति भाषत इति भावः । नैषधस्येव छाया यस्यामिति मायाविशेषणत्वेन पृथग्वा ॥

  संभावयति वैदर्भी दर्भाग्राभमतिस्तव ।
  जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः ॥ ७१ ॥

 समिति ॥ कुशाग्राभा मतिर्यस्याः सा वैदर्भी दम्भोलिः सार्वभौमत्वसूचकं वज्रं त-