पृष्ठम्:पतञ्जलिचरितम्.djvu/५७

पुटमेतत् सुपुष्टितम्
८ सर्गः ]
५३
पतञ्जलिचरितम् ।

संदर्भणेन च स भर्तृहरिः पदानां
कंदर्पकार्मुकरसार्पणकर्मठेन ।
श्रृङ्गारनीतिविगतस्पृहतानुबन्ध-
मन्यच्च पद्यशतकत्रयमाततान ॥ १० ॥

ग्रन्थोऽधिकृत्य किल वाक्यपदे बुधानां
चक्रेऽथ तेन निखिलार्थविबोधहेतुः ।
यस्यातनोद्विवरणप्रणयेन हेला-
राजः शशीव किरणेन विवृद्धिमब्धेः॥ ११ ॥

वत्सक्षतं सपितृकुण्डलितं यथाव-
द्बुध्द्याकलय्य लिपिजालकमन्तरन्तः ।
टीकां पतञ्जलिकृतस्य सपादलक्ष
ग्रन्थात्मनातनुत भाष्यनिबन्धनस्य ॥ १२ ॥

अत्यन्तदुर्गहमशेषमनीषिवर्गै-
र्भावं पतञ्जलिकृतेर्मनसा स पश्यन् ।
तस्य स्फुटं विवरणे पटुतां निजां च
दुर्वारगर्वगरिमोष्मलमाह चेदम् ॥ १३ ॥

अहो भाष्यमहो भाष्यमहो वयमहो वयम् ।
मामदृष्ट्वा गतः स्वर्गमकृतार्थः पतञ्जलिः ॥ १४ ॥
 
इत्युक्तिसंजनितगुर्वपराधयोगा-
ट्टीका न तस्य लभते स्म भुवि प्रतिष्ठाम् ।
विद्यां न दूषयति किं विनयव्यपायो
नासावियोग इव योषितमुज्ज्वलाङ्गीम् ॥ १५ ॥

इत्थं सुमन्त्रसचिवैस्तमसोऽपगत्या
शुद्धैश्चतुर्भिरुरुकीर्तिभिरुज्जयिन्याम् ।