पृष्ठम्:पद्मिनीपरिणयः.pdf/१०

पुटमेतत् सुपुष्टितम्
9

सुन्दरकविसार्वभौमः एतन्मुद्रणाय प्रवृत्तः नानादेशेषु सञ्चरन् श्रीवेङ्कटगिरिप्रभृतिषु महापुरीषु सम्मिलितासु विद्वत्सभासु श्रीश्रीनिवासदीक्षितीयभाष्याशयं गर्भचक्राङ्कनमहिमानञ्चाघोष्य तादात्विकसर्वशास्त्रमर्मवेदिभिर्निगमागमप्रवीणैः वेदान्तार्णवनिष्णातैः सहृदयशिरोभूषणैः श्रीवैष्णवस्मार्तसम्प्रदायप्रवर्तकैर्बहुभिः सुधीमणिभिः सामोदं वितीर्णबहुविधानुमोदनगद्यपद्यप्रकटीकृत समेधमानमेधाविलासः श्रीवेङ्कटगिरिमारुह्य तत्र पद्मासहायचरणनलिनसेवया सार्थयन्नात्मानं तदाराधनपरमभागधेयभावितात्मभिः श्री श्रीनिवासदीक्षीतसत्कुलीनश्रीशेषाद्रिदीक्षितप्रभृतिभिः सत्कृत: महात्मभिस्तैर्लक्ष्मीविशिष्टाद्वैतभाष्यमुद्रणाय सद्यःसमर्पितरूपिकासहस्रः तदानीमेव वासुदेवार्येण चेन्नपुरीं प्राप्य आन्ध्रग्रन्थलिपिद्वयेन कलेक्टर्-वरदराजान्तेवास्यनुमतेन सहसा मासदर्वागेव श्रीभाष्यं निरवद्यं मुद्राप्य सानुमोदनं सर्वत्र प्रख्याप्य पूर्वं कुसुमितां श्रीवैखानसकल्पलतिकां सञ्जातबहुपक्वफलां सर्वलोकस्पृहणीयाञ्च सम्भावयन् कवितासाम्राज्यसिंहासनमारुह्य बाभाति स्म विजयी नितराम् ।

इत्थं समुद्धरन् स्वकुलीनान् विविधग्रन्थमुद्रणेनास्मदाचार्यवरेण्यः अथ कविरत्नावलोखनि स्वपुरीं प्राप्य अचिराद्वयसा षष्टितमेन पूर्णषष्टिहायनगजराजवत् सम्मदश्रीविराजमानः सम्मन्त्र्य सहजातैः श्रीकृष्णमन्दिरप्रतिष्ठित श्रीविखनसाचार्यसन्निधौ श्रीभगवदाराधनरुपेण प्रपदनरूपेण च षष्ट्यब्दपूर्तिमहोत्सवं निर्वर्त्य अन्नदानस्वर्णदानादिभिः सन्तोष्य भूसुरान् सर्वत्र धन्योऽभूत् ।

एवं हि षष्ट्यब्दपूर्तेः परं वर्षत्रयादर्वाक् नैजजन्मप्रयोजनैः पूर्णोऽसौ चिरादविभक्तान् स्वसोदर्यसहृदयान् यथार्हं स्वीयार्जितपशुगृहारामकेदारधनकटकवसनादिभिः साधु सन्तोषयन् तदारभ्याजस्रं समुल्लसमाननैजमानसारविन्दे प्रतिष्ठाप्य परमात्मानं परमानन्दभरितः समर्प्य नैजभरं सर्वस्वामिने पुरतश्च तादृग्रूपप्रादुर्भावमेव भावयन् जीर्णां त्वचमिवोरगः स्वेच्छया पाञ्चभौतिकतनुत्यागाय जातामोदः उतमसमयप्रतीक्षी श्रीरामभद्रेति तारकनामैव सन्ततधारया समुच्चरन् योगधारणामहिम्ना तत्तादृगानन्दमयं सम्यग्विशन् कदाचित्समये सर्वतः श्रीकान्तनामसङ्कीर्तनपरेषु आबालवृद्धं बहुषु जनेषु प्रादुर्भवत्युदयगिरेः सहस्ररोचिषि धीरोऽयं सर्वान् यथार्हं समाभाष्य आत्मना सुचिरं समाराधितश्रीरघुवीरादिविग्रहानयनाय लक्ष्मीनारायणसोदर्यमाज्ञापयामास । 'तथे' ति स्नातेन तेन त्वरयाऽऽनीतं श्रीरामादिहनुमद्विग्रहान्तमेकैकमञ्जलिनाऽऽदायाऽनन्दाश्रुणाऽभिषिच्य पश्चान्मानसिकसर्वोपहारैः समाराध्य भूयश्च बिम्बानि भगवदालयप्रवेशनायादिदेशानुजन्मानम् । तथा कृते अयं महात्मा ‘अच्युतानन्द गोविन्दे' त्युच्चरन्नेव विलसन्मुखः विस्मयमान इव पुरतः निजेप्सितरूपदर्शनेन त्यक्तैहिकतुच्छानन्दः परमभक्तालोकमात्रसाधारणं परमपदं सनकादियोगिवरसमाजं स्वयमुत्तमव्योमयानेन प्रविश्य उद्दीप्तभगवल्लाञ्छनः अद्यापि विराजतितराम् ।

b