पृष्ठम्:पद्मिनीपरिणयः.pdf/१०३

पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

मत्तेभपुरवास्तव्यास्तु "किं वक्ष्यामः कौमुदीसमुपास्यमानदेवतामाहात्म्यम्, यतस्तत्प्रतिमास्पर्शमात्रेण प्रदग्धो जीमूतः । विचित्रः शारदानन्दमन्त्रप्रभावः" इति ससंभ्रमा व्याहार्षुः ।

कासा-

विद्वेषिवृत्तेक्षुरसं मदीये चित्ते पिबत्यद्य चिरोत्थतापे
वत्सो न्यबन्धीति विचारतीक्ष्णगतृणांकुरो विध्यति तत्तु मध्ये

 मिलिन्द ! किमहासीत् प्रणान् जीमूतः ?

मिलि-नाद्यापि जहाति प्राणान् दग्धतनुरपि सीतापतिव्रत्यानलेनेव रावणो जीमूतः । रघुवीरस्येव करेण कस्स्यचित् तेजोनिधेरसून् विसृजेदिति मन्ये ।

कासा-तादृशतेजोनिधिर्भास्कर एव ।

विदू-तदो । (ततः) ।

मिलि-तादृशे सम्भ्रमे कौमुदी चन्द्रशालामविरुह्य वीक्षमाणा वीथीगतं वयस्यं रहस्समानीय सखीमुखेन व्रतावशेषपरिपूर्तिपर्यन्तमत्र न केनाऽपि जनेन सखीं विना समागम्यतामिति निदेशं दिशन्ती दौवारिकेभ्यः स्वैरं विहरति स्म प्रियतमेन ।

कासा-अहो समापन्नमनर्थमूलम् । भद्र तदीयं लपितं किमङ्गीचक्रुः तत्र कलभादयः ।

विदू-सव्वेपि कोमुईसमाराहिअदेवआभीइं पत्ता खु । कुदो न अंगीकरिंसंदि ताए वअणः । (सर्वेऽपि कौमुदीसमाराधितदेवताभीतिं प्राप्ताः खलु । कुतो नाङ्गीकरिष्यन्ति तस्या वचनम्) ।

कासा-ततः किमासीत् ?

विदू-अहं कहेमि । (अहं कथयामि ) । (संस्कृतमाश्रित्य )

परस्परगुणोत्करश्रवणदर्शनोद्यन्मनो-
भवव्यथितचित्तयोस्त्तरुणयोः क्वचिद्दैवतः
समागममुपेयुषो रहसि कृत्यमुत्कण्ठ्या
यदत्र सुतरां भवेत्तदितरत्किमस्त्येतयोः

कासा-(विहस्य ) । भद्र ! ततः ?

मिलि-अथ सीमन्तिनी सा कान्तमुखान्मामवगम्य बहिस्सञ्चरन्तं कयापि सख्या स्वशुद्धान्तं नीतवती सिद्धात्ममनोरथा ।