पृष्ठम्:पद्मिनीपरिणयः.pdf/११०

पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः


कासा-युक्तमुक्तं भवता । यतोऽद्य जीमूतनाशात् तस्य जायया समं बहिर्निर्गमनं न दोषमावहति । भद्र ! भवानेव भ्रमरिकामुखेन भूमिसदनवास्तव्यं भदभास्करं भद्रां पद्मिनीञ्च समानयतु ।


मिलि-यथाऽऽज्ञापयति महाराज: । ( इति निष्क्रान्तः )


कासा-सखे ! शुद्धान्तं गत्वा किञ्चिद्विश्रमं प्राप्स्यामि ।


विदू-जहा रोअइ सहिणो । (यथा रोचते सख्युः) ।


(इति निष्क्रान्तौ)


इति पद्मिनीपरिणये अष्टमोऽङ्कः ।



95.