पृष्ठम्:पद्मिनीपरिणयः.pdf/११६

पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

प्रमुषित इव माहेनेन्द्रियायाश्च वर्गः
प्रशमित इव धर्मश्वेतनायास्समस्त: ।।.


भ्रमरिके ! धारय माम् मम प्रेयसीतनुलताभिमर्शजातमहिमभ्यां तव पाणिभ्याम्।
भ्रम-हा ! सुमरेमि सहीए फरिससुहम्। (हा ! स्मरामि सख्या: स्पर्शसुखम्)।
(इति धारयति भास्करम्)

कासा--

तनयो विभाति तव पद्मिनीं प्रियां
नृपते प्रपद्य स मुदेति योगिनः
वचनं निशम्य कुतुकादिहागत-
- स्तनयागुरु: स कथमीक्ष्यतां मया ।।
ततस्तदागमात्पूर्वमेव प्रविश्य वैश्वानरं शमयामि शोकपावकम् । कोऽत्र भोः !
(प्रविश्य)


कञ्चुकी--एसोह्मि । (एषोऽस्मि ) ।।
कासा-उच्यतां सचिवोऽनुकूलोऽस्माकं सर्वोऽयमुर्वीभरस्त्वयैव धार्यताम् । वयमधुना जात- निर्वेदा जातवेदसं प्रविशाम इति ।
कञ्चु–(सास्त्रं निष्क्रान्त:)

कासा

अवरोधमहं प्राप्य नवरत्नीवियोगतः
अपुनर्दर्शनां यात्रां बेोधयामि कुटुम्बिनीः ।।
( इति निष्क्रान्तः)


भास्क- सखे ! क्व गतस्य मे भवेच्छान्तिः ?
अरु-यावः प्रमदोद्यानम् । ( उभौ परिक्रामतः)
भास्क-सखे ! निखिलव्यथापनोदकारिण्यामपि ममारामभूमावस्यां वर्धते शातोदरीविरहव्यथा ! तथा हिँ--

चेतोहराणि कुसुमानि मनोमवस्य
भूत्वा शरास्तरुषु यद्यपि सङ्गतानि ।
मिन्दन्ति चित्तमिव मे बत संप्रयुक्ता
वीरेण तेन जगदेकधनुर्धरेण ॥


6

99