पृष्ठम्:पद्मिनीपरिणयः.pdf/१२१

पुटमेतत् सुपुष्टितम्
[XIII.2
JOURNAL OF S. V. ORIENTAL INSTITUTE

शार--तत: ।

काश--

पाषाणप्रतिमाऽस्ति तव कुसुमै रक्तै: कृतालङ्कृति-
र्दंष्ट्राऽत्युग्रमुखी करालनयना शूलं दधाना करे ॥

शार---तत: ।

काश-(सम्यगुन्मील्य) परित:

इङ्गालतुल्यतनवः प्रसरत्स्फुलिङ्ग-
नेत्रा जपारुणकचा बहवः पिशाचाः ।
क्रव्याशया विपुलसृक्वविलोलजिह्वा
भीमानि सन्तरलयन्ति मुहुर्मुखानि ॥

कासा वत्से !

या मन्दिरालिन्दमहीषु गन्तुं
रात्रावपट्वी हृदि कातरत्वात् ।
धात्रीकरलम्बनमिच्छसि स्म
धात्रीं कथं पश्यसि तामिहैका ॥

शार-ब्रूहि । ततः ।

काश-तत्रास्ते कापि कापालिकी ।

शार-कीदृशी सा ?

काश-

जटाभरं कुङ्कुमसन्निकाशं
सा बिभ्रती काकनिभं कणलम् ।
अस्थिस्रजञ्चामलभस्मदिग्ध-
समस्तगात्री दहनोज्ज्वलाक्षी ॥

कासा- पापा सा किं कुरुते ?

काश-

अजांस्तरुद्वन्द्वनिबद्धरज्जुप्रलम्बिनो दीनरवान् क्रमेण ।
कृपां विना सा कृपणान् कृपाणहस्ता निकृत्योपचिनोति मांसम् ॥

अपि च ।

कृकवाकुगणं पापा कूजन्तं हन्त सत्वरम् ।
विपक्षीकृत्य हस्ताभ्यां नखैः कृन्तति तत्त्वचम् ॥

104