पृष्ठम्:पद्मिनीपरिणयः.pdf/१२२

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये दशमोऽङ्कः

दुर्दर्शा सा भूमिः ।

इतस्तत .........., घाराभारातिदारुणा ।
सृगालाकृष्यमाणास्थिसिराचर्मौघदन्तुरा ॥
पङ्क्त्या विन्यस्तमदिराकलशापातिमक्षिका ।
अग्निज्वालाज्वलच्चुल्लीं परितः पतदोदना ॥

कासा-(कणौं पिधाय) अलमलम् ।

शार-कीदृशी पद्मिनी ?

काशअरुणकुसुममालोद्बद्धकेशी कृशाङ्गी

तरुणतरणिभासा वाससा संवृताङ्गी ।
विवृतवदनभीमैरावृतान्ता पिशाचै-
र्वृकनिकरपरीता हा कुरङ्गीव भीता ॥

कासा--वत्से ! जानन्नपि तवेदृशीं दशां वर्त्तेऽहमितिकर्तव्यतामूढो मन्दभाग्यः ।

शार-तत: ।

काश-अद्य तत्र न दृश्यते कापालिकी !

कासा--वत्समानेतुं गता स्यात् ।

काश-तथैव । उभावपि दृश्येते ।

शार-कथम् ?

काश-

नेिगलितचरणः स पृष्ठभागे दृढतरयोजितबद्धबाहुयुग्मः ।
करतलधृतखड्गया हिमान्या भवति पुराद्बहिराशु नीयमानः ॥

कासा--- यदि मुक्तबन्धः स्याद्विक्रमेत वत्सः । को मोचयेत् ?

शार--(स्व) भगवती पद्मालया (प्र) ततः ।

काश-- भगिनीपार्श्वं नीतोऽसौ वध्यवेषं प्रापितः ।

कासा-—किं ब्रुवाते परस्परम् ?

काश-–

पुत्रयोरावयोरेतां प्राप्तयोर्युगपद्दशाम् ।
पित्रोर्विजानतीरग्नौ पतनात् का परा गतिः ॥ इति वदतः ।


105