पृष्ठम्:पद्मिनीपरिणयः.pdf/१२७

पुटमेतत् सुपुष्टितम्
[XIII 2
JOURNAL OF S.V. ORIENTAL INSTITUTE

.

काश-

लाङ्गूलान्तोज्ज्वलतरमणीकिङ्किणीशोभिघण्टा-
ध्वानेनासाविह मुखरयन् हन्त दिक्चक्रवालम् ।
गर्जन्नद्रिं लघु करतले धारयन् रत्नसानो-
र्बिभ्रत्कान्तिं लसति हनुमान् विक्रमं स्वं विवृण्वन् ।।

विक्रममाणे पवमानात्मजे पूर्वमशोकवनमिव भग्नैः पादपैस्समरतलं पलाशनैः पतितैर्दुर्गमं भवति ॥

शार--तत: ।

काश--पद्मिनीधर्माग्निना दग्धोऽपि जीमूत: भैरव्याप्यायित ओजायते ।

कासा--किमेतत् ?

काश--

भास्करे तेजसां राशौ परितो गाः प्रवर्षति ।
प्राप्तवान् पातकी सद्यो जीमूतो नामशेषताम्॥

शार-

पतिव्रतानां माहात्म्यं को वा वर्णयितुं पटुः ।
पद्मिनीप्रतिमास्पर्शादपि पापो हृतोऽभवत् ।।

कासा--स्वामिन् ! प्रभावो भास्करस्य खलु तादृश: ।

शार-- यदि पद्मिन्यां नापराध्यति जीमूतः दुश्शक एव भास्करेण तत्संहारः । भास्करस्य प्रभावः पद्मिनीमूलक एव । उक्तं हेि श्रीमद्रामायणे---“ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ” इति ।

उद-भास्करस्य प्रतापमहिमाऽपि शारदानन्दादेव ।

शार-अलमपकृतेन । ज्ञातव्या खलु पद्मिनीप्रवृत्तिः । काशस्त.. ! ब्रूहि ततः ।

काश--हा ! क्षिपति पाषण्डा पद्मिनीकण्ठे खढ्गम् ।

उदयघरकासारौ -–(उत्थायभिधावतः पावकम्) ।

शार---(निवार्य) ततः ।

काशः-हर्षं नाटयित्वा ।

यावद्गले क्षिपति सा करवालमुग्रं
पापा दरद्युतिहरे रभसात्कृशाङ्ग्याः ।

112