पृष्ठम्:पद्मिनीपरिणयः.pdf/१३१

पुटमेतत् सुपुष्टितम्
XIII.2
JOURNAL OF S.V. ORIENTAL INSTITUTE
तां पद्मिनीं सरभसं कुमुदाकरं च

उदयधरकासारौ---( ससम्भ्रमं ) ततस्ततः।

काशा---हन्तुं गतः

कासा--हा !

शार–भण भण ।

हत इवाजनि भास्करेण ॥

काश--तत: |

शार---क्वचिन्निलीने कळभे विस्मिताः शुद्धान्तवृद्धाङ्गनाः पुरस्कृत्य कुमुदाकरस्य कौमुदीं शरणं गता उदयधरात्मजम् ।

कासा--(सहर्षं ) ततः ।

काश

यथा राजति ते पुत्री भास्करं प्राय भास्वरम् ।
तथा कासारराजेन्द्र तव पुत्रश्व कौमुदीम् ॥

शार---तत: ।

काश-

जम्बत्योर्युगलं श्रीमद्व्योमयानं समुन्नतम् ।
आरुह्यानीयते व्योम्नि भृतैर्नात्यन्तवेगिभिः ॥
श्रीमद्विभीषणनिदेशपरोपनीतं तत् पुष्पकं समधिरुह्य यथा स रामः ।
तद्वद्विमानमतितुङ्गमिदं प्रमोदादारुह्य भास्कर इह प्रतिभाति पत्न्या ॥
कासारसूनुना सख्या सुग्रीवेणैव राघवः ।
प्रदर्शयंस्तं तं देशं भास्करो वक्ति वल्लभाम् ॥

कासा-उत्कण्ठते द्रष्टुं वत्सान् मनः । कियद्दूरे वर्तन्ते ?

काश–दूरं नाम । दृश्यते नगरगोपुरोपरि व्योमयानम् ।

(प्रविश्य पटाक्षेपेण कञ्चुकी) ।

देव्व्, गअणादो ओदरइ कोपि विमणराओ विज्जूपहापुंजी विअ । (देव! गगनादवतरति कोऽपि विमानराजो विद्युत्प्रभापुञ्ज इव) ।

(सर्वे सहर्षमुत्तिष्ठन्ति)

शार-(सर्वान् पुरस्कृत्य परिक्रामति ) ।

( प्रविशन्ति भास्करादयः विमानादस्पृष्टभूतलादवतरणं नाटयन्तः । प्रणमन्ति
शारदानन्दादीन् गुरून् । सर्वे यथोचितमाशिषं प्रयुञ्जते ) ।

116