पृष्ठम्:पद्मिनीपरिणयः.pdf/१३२

पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये दशमोऽङ्कः

शार--उपविशामः कल्याणगृहे । (सर्वे परिक्रम्य समुपविशन्ति) ।

शार--(उदयधरं प्रति )

निर्जित्य शत्रूनिव भूमिकन्यां रामः स कासारसुतां सुतस्तं ।
सम्प्राप्तवानत्र विशेष एष प्राप्नोति जीवन्तमिह स्वतातम् ॥

उद--(शारदानन्दं प्रति )

कौशिकेन यथा रामः प्रापितस्सकलां श्रियम् ।
परिपन्थितमोहन्ता भवता भास्करस्तथा ॥

शार-वत्स, काशस्तम्ब !

जीमूतो व्यरमन्निहत्य विमतं मत्तेभकं दुर्मदः
कासारोऽप्यपकल्मषः स्वतनुजां दृष्ट्वा प्रियं भास्करम् ।
लब्ध्वोल्लासिमुखाम्बुजां तनुभुवं प्राप्यामलां कैमुदीं
संहृष्टञ्च स भास्करस्य जनको हृष्टः स्वपुत्रोदयात् ॥

उदयधरकामारौ-- भगवन् ! सर्वं भद्रं तव प्रभावात् ।

शार--भगवत्या इन्दिरायाः प्रसादात् ।

यस्याः प्रसादमुपलभ्य शशाङ्कचूडश्चापं पिनाकामधिगम्य विराजतीति।
सङ्कीर्त्यते स्फुटमृचा कमलालया सा केनामरेण न भवेदभिवन्दनीया ॥
अस्ये..नेति वाक्येन यजुषा स्तूयतेतराम्।
या देवीं तां विना लोकमाता स्यात् का परा श्रुता ॥
गन्धद्वारेति मन्त्रेण सर्वभूतेश्वरीति या
निगद्यते विना लक्ष्मीं का परा भूतरक्षिणी ॥
आविर्भूते दिनकरकुले रामनाम्ना स्वनाथे
भृमेर्जाता जनकसदने सञ्चरन्ती सखीभिः
नीत्वा कञ्चित्समयमथ तं नाथमेव प्रपन्ना
हेतुर्दुष्टाशरकुललये याऽभवत्तां प्रपद्ये ॥
सोढ्वापि माता स्तनवेदनां वा स्तन्यं यथा पाययति स्वबा..
सीता तथा सोढनिशाचरार्त्तिर्लोकं दशास्यक्षयप्रहर्षमाध्वीम् ॥

किमधिकेन–

न सुरो वा नरो वा स्यात् श्रीमान् यत्करुणां विना
भक्तावनपरां देवीं धन्या: स्मरतां नता वयम् ॥


117